Dictionaries | References

मार्फतम्

   
Script: Devanagari

मार्फतम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  उर्दुभाषीयायाः कवितायाः प्रकारः यस्मिन् लौकिकप्रेम्णः आधारेण ईश्वरं प्रति प्रेमभावः दर्श्यते।   Ex. मार्फतम् अन्योक्तिसदृशः प्रकारः अस्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
मारफतम्
Wordnet:
marमार्फत

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP