अभिनयस्य एकः प्रकारः यस्मिन् केवलं वाचा अभिनयस्य कार्यं सम्पद्यते ।
Ex. वाचिक अभिनये शब्दस्य अर्थपूर्णम् उच्चारणं तथा आवश्यकतानुसारेण स्वरपरिवर्तनम् आवश्यकं भवति ।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
hinवाचिक
kanವಾಚನಾಭಿನಯ
kokतोंडी अभिनय
marवाचिक अभिनय