Dictionaries | References

वाचिक अभिनयः

   
Script: Devanagari

वाचिक अभिनयः

संस्कृतम् (Sanskrit) WordNet | Sanskrit  Sanskrit |   | 
 noun  अभिनयस्य एकः प्रकारः यस्मिन् केवलं वाचा अभिनयस्य कार्यं सम्पद्यते ।   Ex. वाचिक अभिनये शब्दस्य अर्थपूर्णम् उच्चारणं तथा आवश्यकतानुसारेण स्वरपरिवर्तनम् आवश्यकं भवति ।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
hinवाचिक
kanವಾಚನಾಭಿನಯ
kokतोंडी अभिनय
marवाचिक अभिनय

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP