Dictionaries | References

श्लेषः

   
Script: Devanagari

श्लेषः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  केषुचित् वाक्यादिषु प्रयुक्तः सः शब्दः यस्य उच्चारणेन एकस्मिन् एव सन्दर्भे युगपद् अधिकाः अर्थाः श्रोत्रा ज्ञायते।   Ex. सुवरन को खोजत फिरे कवि,व्याभिचारी,चोर इत्यस्मिन् हिन्दीभाषायाः वाक्ये सुवरन इत्यस्मिन् शब्दे श्लेषः अस्ति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasاِبہٲمی , مُبۂمی
mniꯋꯥꯍꯟꯊꯣꯛ꯭ꯑꯃꯗꯒꯤ꯭ꯍꯦꯟꯅ꯭ꯂꯩꯕ꯭ꯋꯥꯍꯩ
tamஇரட்டுற மொழிதல்
urdصنعت ایہام
 noun  साहित्ये शब्दालङ्कारविशेषः यस्मिन् वाक्यभेदेन भिन्नाः अपि शब्दाः यद् युगपदुच्चारणेन भिन्नस्वरूपम् अपन्हुते।   Ex. मधुबन की छाती को देखो,मुरझाई कितनी कलियाँ में कलियाँ इत्यस्मिन् हिन्दीवाक्ये श्लेषः वर्तते यतः एकः अर्थः पुष्पान् सूचयति अन्यद् नवयौवना।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : सम्बन्धः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP