यस्य घनत्वम् अल्पम् अस्ति।
Ex. एतद् अंशुकं सुपेशम् अस्ति।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
SYNONYM:
तनु कृश सुतनु सरु श्लक्ष्ण शीर्ण शात पात्रट अपचित तलिन अणु अणुतर आम चटुल प्रतनु पेलव परिपेलव
Wordnet:
gujપાતળું
kasتوٚن
malകനം കുറഞ്ഞ
marपातळ
nepपातलो
oriପତଳା
panਪਤਲਾ
telపలుచగా
urdپتلا , باریک , , مہین