Dictionaries | References
m

mumble

   
Script: Devanagari

mumble

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Mumble,v.अस्पष्टं वद् 1 P or उच्चर् c., अव्यक्तं उदीर् c., नीचैः वद्, जप् 1 P.
ROOTS:
अस्पष्टंवद्उच्चर्अव्यक्तंउदीर्नीचैवद्जप्
   -ingly,adv.अस्पष्टवाचा, अव्यक्तगिरा.
ROOTS:
अस्पष्टवाचाअव्यक्तगिरा

mumble

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To MUMBLE , v. a. and n.अस्पष्टवाचा or अस्पष्टस्वरेण वद् (c. 1. वदति-दितुं), अस्पष्टोच्चारणेन or अव्यक्तोच्चारणेन वद्, अव्यक्तगिरा वद्, अस्पष्टंवद्, अव्यक्तं वद् or उच्चर् (c. 10. -चारयति -यितुं), नीचस्वरेण वद्,उपांशु वद्, जप् (c. 1. जपति -पितुं), प्रजप्.
ROOTS:
अस्पष्टवाचाअस्पष्टस्वरेणवद्वदतिदितुंअस्पष्टोच्चारणेनअव्यक्तोच्चारणेनअव्यक्तगिराअस्पष्टंअव्यक्तंउच्चर्चारयतियितुंनीचस्वरेणउपांशुजप्जपतिपितुंप्रजप्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP