To SQUINT , v. n.तिर्य्यग् दृश् (c. 1. पश्यति, द्रष्टुं), वक्रं दृश्, जिह्मं दृश्,तिर्य्यक् प्रेक्ष् (c. 1. -ईक्षते -क्षितुं), तिर्य्यग्दृष्टिः -ष्टिः -ष्टि भू, वक्रदृष्टिः-ष्टिः -ष्टि भू or अस्.
ROOTS:
तिर्य्यग्दृश्पश्यतिद्रष्टुंवक्रंजिह्मंतिर्य्यक्प्रेक्ष्ईक्षतेक्षितुंतिर्य्यग्दृष्टिष्टिष्टिभूवक्रदृष्टिअस्
SQUINT , s.तिर्य्यग्दृष्टिःf.-ष्टित्वं, वक्रदृष्टिःf., तिर्य्यक्प्रेक्षणं, दृष्टिवक्रता.
ROOTS:
तिर्य्यग्दृष्टिष्टित्वंवक्रदृष्टितिर्य्यक्प्रेक्षणंदृष्टिवक्रता