Dictionaries | References

अतिक्रमः

   
Script: Devanagari

अतिक्रमः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  स्वस्य अधिकारात् परे मर्यादाम् उल्लङ्घ्य वा अनुचिततया कृतं तत् कर्म यद् अन्यस्य अधिकारं बाधते।   Ex. अतिक्रमः योग्यः नास्ति।
SYNONYM:
व्युत्क्रमः
Wordnet:
asmঅতিক্রম
bdबारनाय
benঅতিক্রম
gujઅતિક્રમ
kasغٲصِبانہٕ قبضہٕ
malഅതിക്രമിച്ചുകയറ്റം
mniꯉꯝꯈꯩ꯭ꯊꯨꯒꯥꯏꯕ
nepअतिक्रम
oriଲଙ୍ଘନ
tamகட்டுப்பாடுமீறுதல்
telమితిమీరడం
urdدخل اندازی , تجاوز

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP