एकादशस्कन्धपरिछेदः - द्विनवतितमदशकम्

श्रीनारायणके दूसरे रूप भगवान् ‍ श्रीकृष्णकी इस ग्रंथमे स्तुति की गयी है ।


वेदैः सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुद्ध्वा

तानि त्वय्यर्पितान्येव हि समनुचरन्यानि नैष्कर्म्यमीश ।

मा भूद्वेदैर्निषिद्धे कुहचिदपि मनःकर्मवाचां प्रवृत्ति -

र्दुर्वर्जं चेदवाप्तं तदपि खलु भवत्पर्पये चित्प्रकाशे ॥१॥

यस्त्वन्यः कर्मयोगस्तव भजनमयस्तत्र चाभीष्टमूर्ति

हृद्यां सत्त्वैकरूपां दृषदि हृदि मृदि क्वापि वा भावयित्वा ।

पुष्पैर्गन्धैर्निवेद्यैरपि च विरचितैः शक्तितो भक्तिपूतै -

र्नित्यं वर्यां सपर्यां विदधदयि विभो त्वत्प्रसादं भजेयम् ॥२॥

स्त्रीशूद्रास्त्वत्कथादिश्रवणविरहिता आसतां ते दयार्हा -

स्त्वत्पादासन्नयातान् द्विजकुलजनुषो हन्त शोचाम्यशान्तान् ।

वृत्त्यर्थं ते यजन्तो बहुकथितमपि त्वामनाकर्णयन्तो

दृप्ता विद्याभिजात्यैः किमु न विदधते तादृशं मा कृथा माम् ॥३॥

पापोऽयं कृष्ण रामेत्यभिलपति निजं गूहितुं दुश्र्चरित्रं

निर्लज्जस्यास्य वाचा बहुतरकथनीयानि मे विघ्नितानि ।

भ्राता मे वन्ध्यशीलो भजति किल सदा विष्णुमित्थं बुधांस्ते

निन्दन्त्युच्चैर्हसन्ति त्वयि निहितमतींस्तादृशं मा कृथा माम् ॥४॥

श्र्वेतच्छायं कृते त्वां मुनिवरवपुषं प्रीणयन्ते तपोभि -

स्त्रेतायां स्त्रुक्स्त्रुवाद्यङ्कितमरुणतनुं यज्ञरूपं यजन्ते ।

सेवन्ते तन्त्रमार्गैर्विलसदरिगदं द्वापरे श्यामलाङ्गं

नीलं संकीर्तनाद्यैरिह कलिसमये मानुषास्त्वां भजन्ते ॥५॥

सोऽयं कालेयकालो जयति मुररिपो यत्र संकीर्तनाद्यै -

र्निर्यत्नैरैव मार्गैरखिलद नचिरात् त्वत्प्रसादं भजन्ते ।

जातास्त्रेताकृतादावपि हि किल कलौ सम्भवं कामयन्ते

दैवात् तत्रैव जातान् विषयविषरसैर्मा विभो वञ्चयास्मान् ॥६॥

भक्तास्तावत्कलौ स्युर्द्रमिलभुवि ततो भूरिशस्तत्र चोच्चैः

कावेरीं ताम्रपर्णीमनु किल कृतमालां च पुण्यां प्रतीचीम् ।

हा मामप्येतदन्तभर्वमपि च विभो किंचिदञ्चद्रसं त्व -

य्याशापाशैर्निबध्य भ्रमय न भगवन् पूरय त्वन्निषेवाम् ॥७॥

दृष्ट्वा धर्मद्रुहं तं कलिमपकरुणं प्राङ् महीक्षित् परीक्षिद्धन्तुं व्याकृष्टखङ्गोऽपि न विनिहतवान् सारवेदी गुणांशात् ।

त्वत्सेवाद्याशु सिध्येदसदिह न तथा त्वत्परे चैष भीरु -

र्यत्तु प्रागेव रोगादिभिरपहरते तत्र हा शिक्षयैनम् ॥८॥

गङ्गा गीता च गायत्र्यपि च तुलसिका गोपिकाचन्दनं तत्

शालग्रामाभिपूजा परपुरुष तथैकादशी नामवर्णाः ।

एतान्यष्टप्ययत्नान्ययि कलिसमये त्वत्प्रसादप्रसिध्या

क्षिप्रं मुक्तिप्रदानीत्यभिदधुभिदधुर्ऋषयस्तेषु मां सज्जयेथाः ॥९॥

देवर्षीणां पितॄणामापि न पुरर्ऋणी किङ्करो वा स भूमन्

योऽसौ सर्वात्मना त्वां शरणमुपगतः सर्वकृत्यानि हित्वा ।

तस्योत्पन्नं विकर्माप्यखिलमपनुदस्येव चित्तस्थितस्त्वं

तन्मे पापोत्थतापान् पवनपुरपते रुन्धि भक्ति प्रणीयाः ॥१०॥

॥ इति कर्ममिश्रभक्तिस्वरूपवर्णनं द्विनवतितमदशकं समाप्तम् ॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP