एकादशस्कन्धपरिछेदः - षण्णवतितमदशकम्

श्रीनारायणके दूसरे रूप भगवान् ‍ श्रीकृष्णकी इस ग्रंथमे स्तुति की गयी है ।


त्वं हि ब्रह्मैव साक्षात् परमुरुमहिमन्नक्षराणामकार -

स्तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु त्वं भृनुर्नारदोऽपि ।

प्रह्लादो दानवानां पशुषु च सुरभिः पक्षिणां वैनतेयो

नागानामस्यन्तः सुरसरिदपि च स्त्रोतसां विश्र्वमूर्ते ॥१॥

ब्रह्मण्यानां बलिसत्वं क्रतुषु च जपयज्ञोऽसि वीरेषु पार्थो

भक्तानामुद्धवस्त्वं बलमसि बलिनां धाम तेजस्विनां त्वम् ।

नास्त्यन्तस्त्वद्विभूतेर्विकसदतिशयं वस्तु सर्वं त्वमेव

त्वं जीवस्त्वं प्रधानं यदिह भवदृते तन्न किंचित् प्रपञ्चे ॥२॥

धर्मं वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्त्या

कुर्वन्तोऽन्तर्विरागे विकसति शनकैः संत्यजन्तो लभन्ते ।

सत्तास्फूर्तिप्रियत्वात्मकमखिलपदार्थेषु भिन्नेष्वभिन्नं

निर्मूलं विश्र्वमूलं परममहमिति त्वद्विबोधं विशुद्धम् ॥३॥

ज्ञानं कर्मापि भक्तिस्त्रितयमिह भवत्प्रापकं तत्र

तावन्निर्विण्णानामशेषे विषय इह भवेञ्ज्ञानयोगेऽधिकारः ।

सक्तानां कर्मयोगस्त्वयि हि विनिहितो ये तु नात्यन्तसक्ता

नाप्यत्यन्तं विरक्तास्त्वयि च धृतरसा भक्तियोगे ह्यमीषाम् ॥४॥

ज्ञानं त्वद्भक्ततां वा लघु सकृतवशान्मर्त्यलोके लभन्ते

तस्मात् तत्रैव जन्म स्पृहयति भगवन् नाकगो नारको वा ।

आविष्टं मां तु दैवाद्भवजलनिधिपोतायिते मर्त्यदेहे

त्वं कृत्वा कर्णधारं गुरुमनुगुणवातायितस्तारयेथाः ॥५॥

अव्यक्तं मार्गयन्तः श्रुतिभिरपि नयैः केवलज्ञानलुब्धाः

क्लिश्यन्तेऽतीव सिद्धि बहुतरजनुषामन्त एवाप्रुवन्ति ।

दूरस्थः कर्मयोगोऽपि च परमफले नन्वयं भक्तियोग -

स्त्वामूलादेव हृद्यस्त्वरितमयि भवत्प्रापको वर्धतां मे ॥६॥

ज्ञानायैवातियत्नं मुनिरपवदते ब्रह्मतत्त्वं तु श़ृण्वन्

गाढं त्वत्पादभक्ति शरणमयति यस्तस्य मुक्तिः कराग्रे ।

त्वद्ध्यानेऽपीह तुल्या पुनरसुकरता चित्तचाञ्चल्यहेतो -

रभ्यासादाशु शक्यं तदपि वशयितुं त्वत्कृपाचारुताभ्याम् ॥७॥

निर्विण्णः कर्ममार्गे खलु विषमतमे त्वत्कथादौ च गाढं

जातश्रद्धोऽपि कामानयि भुवनपते नैव शक्रोमि हातुम् ।

तद्भूयो निश्र्चयेन त्वयि निहितमना दोषबुद्ध्य़ा भजंस्तान्

पुष्णीयां भक्तिमेव त्वयि हृदयगते मङ्क्षु नङ्क्ष्यन्ति सङ्गा ॥८॥

कश्र्चित् क्लेशार्जितार्थक्षयविमलमतिर्नुद्यमानो जनौघैः

प्रागेवं प्राह विप्रो न खलु मम जनाः कालकर्मग्रहा वा ।

चेतो मे दुःखहेतुस्तदिह गुणगणं भावयत्

सर्वकारीत्युक्वा शान्तो गतस्त्वां मम च कुरु विभो तादृशीं चित्तशान्तिम् ॥९॥

ऐलः प्रागुर्वशीं प्रत्यतिविवशमनाः सेवमानश्र्चिरं तां

गाढं निर्विद्य भूयो युवतिसुखमिदं क्षुद्रमेवेति गायन् ।

त्वद्भक्तिं प्राप्य पूर्णः सुखतरमचरत् तद्वदुद्धूय सङ्गं

भक्तोत्तंसं क्रिया मां पवनपुरपते हन्त मे रुन्धि रोगान् ॥१०॥

॥ इति भगवद्विभूतिवर्णनादि षण्णवतितमदशकं समाप्तम् ॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP