संस्कृत सूची|संस्कृत साहित्य|सूक्तिः|पञ्चमोल्लास| श्रीयशोदासूक्तिः पञ्चमोल्लास श्रीकृष्णसूक्तिः श्रीनन्दादिगोपसूक्तिः श्रीयशोदासूक्तिः श्रीराधासूक्तिः श्रीव्रजाङगनासूक्तिः श्रीमुरलीसूक्तिः श्रीवृन्दावनसूक्तिः श्रीयशोदासूक्तिः भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है। Tags : devidevtasuktiyashodaदेवतादेवीयशोदासूक्ति श्रीयशोदासूक्तिः Translation - भाषांतर यद्रोमरन्ध्रपरिपूर्तिविधावदक्षा वाराहजन्मनि बभूवुरमी समुद्राः । तन्नाम नाथमरविन्ददृशं यशोदापाणिद्वयान्तरजलैः स्नपयाम्बभूव । यशोदया समा कापि देवता नास्ति भूतले । उलूखले यमा बद्धो मुक्तिदो मुक्तिमिच्छति ॥१९६॥ किं ब्रूमस्त्वां यशोदे कति कति सुकृतक्षेत्रवृन्दानि पूर्वं गत्वा कीदृग्विधानैः कति कति सुकृतान्यजिंतानि त्वयैव । नो शक्रो न स्वयम्भूर्न च मदनरिपुर्यस्य लेभे प्रसादं तत् पूर्णं ब्रह्म भूमौ विलुठति विलपन् क्रोडमारोढुकामः ॥१९७॥ N/A References : N/A Last Updated : March 14, 2008 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP