संस्कृत सूची|संस्कृत साहित्य|सूक्तिः|पञ्चमोल्लास| श्रीवृन्दावनसूक्तिः पञ्चमोल्लास श्रीकृष्णसूक्तिः श्रीनन्दादिगोपसूक्तिः श्रीयशोदासूक्तिः श्रीराधासूक्तिः श्रीव्रजाङगनासूक्तिः श्रीमुरलीसूक्तिः श्रीवृन्दावनसूक्तिः श्रीवृन्दावनसूक्तिः भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है। Tags : devidevtasuktiदेवतादेवीसूक्ति श्रीवृन्दावनसूक्तिः Translation - भाषांतर वृन्दारण्ये चर चरण दृक् पश्य वृन्दावनश्री- र्जिह्वे वृन्दावनगुणगुणान् कीर्त्तय श्रोत्रदृष्टान् । वृन्दाटवया भज परिमलं घ्राण गात्र त्वमस्मिन् वृन्दारण्ये लुठ पुलकितं कृष्णकेलिस्थलीषु ॥२३०॥ कदा नु वृन्दावनकुञ्जमण्डले भ्रमम्भ्रमं हेमहरिन्मणिप्रभम् । संस्मृत्य संस्मृत्य तदद्भुतं प्रियं द्वयंद्वयं विस्मृतिमेतु मेऽखिलम् कदा नु वृन्दावनवीथिकास्वहं परिभ्रमञ्च्छयामलगौरमद्भुतम् किशोरमूर्तिद्वयमेकजीवनं पुरःस्फुरद्वीक्ष्यपतामि मूर्छितः ॥२३२॥ N/A References : N/A Last Updated : March 14, 2008 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP