संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३| अथचतुर्थीकर्ममध्येदर्शादिनिर्णयः तृतीय परिच्छेद : पूर्वार्ध ३ अथाङ्गिरसः अथभरद्वाजाः अथकेवलाङ्गिरसः अथअत्रयः अथ विश्वामित्राः अथ कश्यपाः अथ वसिष्ठाः अथागस्त्याः अथ द्विगोत्राः स्मृत्यर्थसाराद्युक्ताद्विगोत्राः अथ स्वगोत्राज्ञाने अथमातृगोत्रवर्जनिर्णयः अथसगोत्रादिविवाहादौप्रायश्चित्तम् अथान्येपिविवाहेनिषेधाः अथैषामपवादाः अथप्रतिकूलविचारः अत्रविशेषः श्रीपूजनादिशांति अथान्त्यकर्माभावप्रतिबन्धनिर्णयः अथचतुर्थीकर्ममध्येदर्शादिनिर्णयः अथविवाहादौरजोदोषसूतकनिर्णयः कूश्माण्डहोमः अथकन्यारजोदोषनिर्णयः अथक्षयपक्षादिविचारः अथवधूवरयोर्गुरुरविबलम् कन्याविवाहकालः अथविवाहभेदाः अथपरिवेत्रादिविचारः अथकन्यादातुक्रमः अथवधूवरयोर्मूलजत्वादिगुणदोषाः अथविवाहेमासादिनिर्णयः नक्षत्रनिर्णयः चन्द्रताराबलं अथ मुहूर्तविचारः अथलग्नेवर्ज्यग्रहाः अथैकविंशतिमहादोषाः अथसंकटेगोधूलं अथविवाहाङमण्डपादिविचारः अथकन्यावैधव्यपरिहारोपायः अथवैधवहरःकुम्भविवाहः अथवरस्यमृतभार्यात्वपरिहारोपायः अथमृतपुत्रत्वदोषः अथकन्यादान पुण्यः अथवाग्दानादिविचारः विवाह संकल्पः अथमातामहमृतौः अथजीवत्पितृः इतिजीवत्पितृकनान्दीश्राद्धप्रयोगः यदातुकन्याविवाहंपुत्रस्योपनयनं इतिपित्रन्यकतृकनान्दीश्राद्धःप्रयोगः दत्तकन्यायाविवाहं गौरीहरपूजाः मधुपर्कः लग्नघटीस्थापनम् अथ ज्योतिर्विदाः कन्यादानाङ्गमन्त्राः अन्तःपटधारणाः अथविवाहहोमः अथगृहप्रवेशनीयहोमः ऐरिणीदानम् अथमण्डपोद्वासनोत्तरंकार्याकार्यविचारः अथवधूप्रवेशः अथद्विरागमनम् अथवध्वाःप्रथमाब्देनिवासः अथपुनर्विवाहः अथाग्निद्वयसंसर्गप्रयोगः द्वितीयादिविवाहकालः अथार्कविवाहः अथान्हिकम् अथमूत्रपुरीषोत्सर्गादिविधिः अथाचमनविधिः अथाचमननिमित्तानि अथदन्तधावनम् अथसंक्षेपतःस्नानविधिः अथगृहेउष्णोदकेस्नानं इतिनैमित्तिकस्नानम वारुणस्नानानि अथगौनस्नानानि अथतिलकविधिः अथभस्मत्रिपुण्ड्रः अथसंध्याकालः संध्याप्रयोगोबव्हचानाम् अथमन्त्राचमनम अथगायत्रीजपः अथतैत्तिरीयाणांसंकल्पान्तंर्ववत अथकात्यायनानांसंध्याप्रयोगः संध्यामुपासतेयेतेनिष्पापाब्रह्मलोकगाः अथौपासनहोमः अथाश्वलायनस्मार्तहोमः अथहिरण्यकेशीयानां अथकात्यायनानां धर्मसिंधु - अथचतुर्थीकर्ममध्येदर्शादिनिर्णयः This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91. Tags : dharmasindhukashinathashastri upadhyayकाशीनाथशास्त्री उपाध्यायधर्मसिंधु अथचतुर्थीकर्ममध्येदर्शादिनिर्णयः Translation - भाषांतर अथचतुर्थीकर्ममध्येदर्शादिनिर्णयः मौजीविवाहयोर्नान्दीश्राद्धमारभ्यमण्डपोद्वासनपर्यंतमध्येदर्शदिनंयथानपतेत्तथकार्यं दर्शान्यत्पित्रोः क्षयाहादिश्राद्धदिनंयदिज्ञानादज्ञानाद्वापततितदात्रिपुरुषसपिंडैर्विवाहादिमंगलसमाप्त्युत्तरंश्राद्धंकार्यं एवंचदर्शान्यश्राद्धस्यैवस्वरूपतोविवाहमध्येनिषेधः नतुदर्शवच्छ्राद्धरहितस्यापिश्राद्धतिथिमात्रस्य वृत्तेविवाहेपरतस्तुकुर्याच्छ्राद्धमित्याद्युक्तेः एतेनसंक्रांतिमन्वाद्यष्टकादिदिनानांश्राद्धदिनत्वाद्दर्शवन्मध्येपातोनिषिद्धइतिशंकानिरस्ता तेनषण्णवतिश्राद्धकर्तृभिःसपिंडैर्मध्यपतितमन्वादेःप्रायश्चित्तादिनासंपत्तिःसंपाद्या इतिचतुर्थीकर्ममध्येदर्शादिनिर्णयः ॥ N/A References : N/A Last Updated : May 27, 2008 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP