संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३| लग्नघटीस्थापनम् तृतीय परिच्छेद : पूर्वार्ध ३ अथाङ्गिरसः अथभरद्वाजाः अथकेवलाङ्गिरसः अथअत्रयः अथ विश्वामित्राः अथ कश्यपाः अथ वसिष्ठाः अथागस्त्याः अथ द्विगोत्राः स्मृत्यर्थसाराद्युक्ताद्विगोत्राः अथ स्वगोत्राज्ञाने अथमातृगोत्रवर्जनिर्णयः अथसगोत्रादिविवाहादौप्रायश्चित्तम् अथान्येपिविवाहेनिषेधाः अथैषामपवादाः अथप्रतिकूलविचारः अत्रविशेषः श्रीपूजनादिशांति अथान्त्यकर्माभावप्रतिबन्धनिर्णयः अथचतुर्थीकर्ममध्येदर्शादिनिर्णयः अथविवाहादौरजोदोषसूतकनिर्णयः कूश्माण्डहोमः अथकन्यारजोदोषनिर्णयः अथक्षयपक्षादिविचारः अथवधूवरयोर्गुरुरविबलम् कन्याविवाहकालः अथविवाहभेदाः अथपरिवेत्रादिविचारः अथकन्यादातुक्रमः अथवधूवरयोर्मूलजत्वादिगुणदोषाः अथविवाहेमासादिनिर्णयः नक्षत्रनिर्णयः चन्द्रताराबलं अथ मुहूर्तविचारः अथलग्नेवर्ज्यग्रहाः अथैकविंशतिमहादोषाः अथसंकटेगोधूलं अथविवाहाङमण्डपादिविचारः अथकन्यावैधव्यपरिहारोपायः अथवैधवहरःकुम्भविवाहः अथवरस्यमृतभार्यात्वपरिहारोपायः अथमृतपुत्रत्वदोषः अथकन्यादान पुण्यः अथवाग्दानादिविचारः विवाह संकल्पः अथमातामहमृतौः अथजीवत्पितृः इतिजीवत्पितृकनान्दीश्राद्धप्रयोगः यदातुकन्याविवाहंपुत्रस्योपनयनं इतिपित्रन्यकतृकनान्दीश्राद्धःप्रयोगः दत्तकन्यायाविवाहं गौरीहरपूजाः मधुपर्कः लग्नघटीस्थापनम् अथ ज्योतिर्विदाः कन्यादानाङ्गमन्त्राः अन्तःपटधारणाः अथविवाहहोमः अथगृहप्रवेशनीयहोमः ऐरिणीदानम् अथमण्डपोद्वासनोत्तरंकार्याकार्यविचारः अथवधूप्रवेशः अथद्विरागमनम् अथवध्वाःप्रथमाब्देनिवासः अथपुनर्विवाहः अथाग्निद्वयसंसर्गप्रयोगः द्वितीयादिविवाहकालः अथार्कविवाहः अथान्हिकम् अथमूत्रपुरीषोत्सर्गादिविधिः अथाचमनविधिः अथाचमननिमित्तानि अथदन्तधावनम् अथसंक्षेपतःस्नानविधिः अथगृहेउष्णोदकेस्नानं इतिनैमित्तिकस्नानम वारुणस्नानानि अथगौनस्नानानि अथतिलकविधिः अथभस्मत्रिपुण्ड्रः अथसंध्याकालः संध्याप्रयोगोबव्हचानाम् अथमन्त्राचमनम अथगायत्रीजपः अथतैत्तिरीयाणांसंकल्पान्तंर्ववत अथकात्यायनानांसंध्याप्रयोगः संध्यामुपासतेयेतेनिष्पापाब्रह्मलोकगाः अथौपासनहोमः अथाश्वलायनस्मार्तहोमः अथहिरण्यकेशीयानां अथकात्यायनानां धर्मसिंधु - लग्नघटीस्थापनम् This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91. Tags : dharmasindhukashinathashastri upadhyayकाशीनाथशास्त्री उपाध्यायधर्मसिंधु लग्नघटीस्थापनम् Translation - भाषांतर अथ लग्नघटीस्थापनम् । दशपलमितताम्रघटितंषडङ्गुलोन्नतंद्वादशाङ्गुलविस्तृतंघटीयंत्रंकुर्यादितिसिन्धुः द्वादशार्धपलोन्मानंचतुर्श्विश्चतुरङ्गुलैः । स्वर्णमाषैःकृतच्छिद्रंयावत्प्रस्थजलप्लुतम १ इतितुश्रीभागवतेतृतीयस्कन्धेउक्तम् अस्यार्थः अशीतिगुञ्जात्मकः कर्षः अस्यैवसुवर्णसंज्ञा कर्षचतुष्टयंपलम् तथाचषट्पलताम्रविरचितंपात्रंविम्शतिगुञ्जोन्मितसुवर्णनिर्मितचतुरङ्गुलदीर्घशलाकयामूलेकृतच्छिद्रंकुर्यात तेनछिद्रेणयावत्प्रस्थपरिमितंजलंप्रविशतितेनचप्रस्थजलपूरणेनतत्पात्रंजलेमग्नंभवतितत्पात्रं घटीकालप्रमाणम् तत्रप्रस्थमानंतुषोडशपलात्मकम् पलंसूवर्णाश्चत्वारःकुडवप्रस्थमाढकम् द्रोणंचखारिकाचेतिपूर्वपूर्वचवर्णोच्चारेपलसंज्ञःकालःषष्टिपलकालानाडिकेत्याहुः एवंप्रमाणीकृतंघटीयंत्रसूर्यमण्डलस्यार्धोदयेर्धास्तेवाजलपूर्णेताम्रपात्रेमृत्पात्रेवाक्षिपेत तत्रमंत्रः मुख्यंत्वमसियन्त्राणांब्रह्मणानिर्मितंपुरा । भवभावायदम्पत्योःकालसाधनकारणम १ अनेनमन्त्रेणगणेशवरुणपूजनपूर्वकंघटीयन्त्रंस्थापयेत एवंस्थापिताघटी आग्नेययाम्यनैरृतवायव्यदिग्गतानशुभा मध्यस्थितान्यदिग्गताचशुभा एवमाग्रेयदिपञ्चदिक्षुपूर्णांनशुभा इतिघटीविचारः ॥ N/A References : N/A Last Updated : May 28, 2008 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP