संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३| अथवधूवरयोर्मूलजत्वादिगुणदोषाः तृतीय परिच्छेद : पूर्वार्ध ३ अथाङ्गिरसः अथभरद्वाजाः अथकेवलाङ्गिरसः अथअत्रयः अथ विश्वामित्राः अथ कश्यपाः अथ वसिष्ठाः अथागस्त्याः अथ द्विगोत्राः स्मृत्यर्थसाराद्युक्ताद्विगोत्राः अथ स्वगोत्राज्ञाने अथमातृगोत्रवर्जनिर्णयः अथसगोत्रादिविवाहादौप्रायश्चित्तम् अथान्येपिविवाहेनिषेधाः अथैषामपवादाः अथप्रतिकूलविचारः अत्रविशेषः श्रीपूजनादिशांति अथान्त्यकर्माभावप्रतिबन्धनिर्णयः अथचतुर्थीकर्ममध्येदर्शादिनिर्णयः अथविवाहादौरजोदोषसूतकनिर्णयः कूश्माण्डहोमः अथकन्यारजोदोषनिर्णयः अथक्षयपक्षादिविचारः अथवधूवरयोर्गुरुरविबलम् कन्याविवाहकालः अथविवाहभेदाः अथपरिवेत्रादिविचारः अथकन्यादातुक्रमः अथवधूवरयोर्मूलजत्वादिगुणदोषाः अथविवाहेमासादिनिर्णयः नक्षत्रनिर्णयः चन्द्रताराबलं अथ मुहूर्तविचारः अथलग्नेवर्ज्यग्रहाः अथैकविंशतिमहादोषाः अथसंकटेगोधूलं अथविवाहाङमण्डपादिविचारः अथकन्यावैधव्यपरिहारोपायः अथवैधवहरःकुम्भविवाहः अथवरस्यमृतभार्यात्वपरिहारोपायः अथमृतपुत्रत्वदोषः अथकन्यादान पुण्यः अथवाग्दानादिविचारः विवाह संकल्पः अथमातामहमृतौः अथजीवत्पितृः इतिजीवत्पितृकनान्दीश्राद्धप्रयोगः यदातुकन्याविवाहंपुत्रस्योपनयनं इतिपित्रन्यकतृकनान्दीश्राद्धःप्रयोगः दत्तकन्यायाविवाहं गौरीहरपूजाः मधुपर्कः लग्नघटीस्थापनम् अथ ज्योतिर्विदाः कन्यादानाङ्गमन्त्राः अन्तःपटधारणाः अथविवाहहोमः अथगृहप्रवेशनीयहोमः ऐरिणीदानम् अथमण्डपोद्वासनोत्तरंकार्याकार्यविचारः अथवधूप्रवेशः अथद्विरागमनम् अथवध्वाःप्रथमाब्देनिवासः अथपुनर्विवाहः अथाग्निद्वयसंसर्गप्रयोगः द्वितीयादिविवाहकालः अथार्कविवाहः अथान्हिकम् अथमूत्रपुरीषोत्सर्गादिविधिः अथाचमनविधिः अथाचमननिमित्तानि अथदन्तधावनम् अथसंक्षेपतःस्नानविधिः अथगृहेउष्णोदकेस्नानं इतिनैमित्तिकस्नानम वारुणस्नानानि अथगौनस्नानानि अथतिलकविधिः अथभस्मत्रिपुण्ड्रः अथसंध्याकालः संध्याप्रयोगोबव्हचानाम् अथमन्त्राचमनम अथगायत्रीजपः अथतैत्तिरीयाणांसंकल्पान्तंर्ववत अथकात्यायनानांसंध्याप्रयोगः संध्यामुपासतेयेतेनिष्पापाब्रह्मलोकगाः अथौपासनहोमः अथाश्वलायनस्मार्तहोमः अथहिरण्यकेशीयानां अथकात्यायनानां धर्मसिंधु - अथवधूवरयोर्मूलजत्वादिगुणदोषाः This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91. Tags : dharmasindhukashinathashastri upadhyayकाशीनाथशास्त्री उपाध्यायधर्मसिंधु अथवधूवरयोर्मूलजत्वादिगुणदोषाः Translation - भाषांतर मूलनक्षत्राद्यपादत्रयजतौवधूवरौस्वस्वश्वशुरंनाशयतः आश्लेषान्त्यपादत्रयजातौश्वमुश्रुम ज्येष्ठान्त्यपादाजतावन्योन्यज्येष्ठभ्रातरम् विशाखान्त्यपादजातावन्योन्यकनिष्ठभ्रातरम मघाप्रथमापादेमूलवत्फलंकेचिदाहुः केचिदुपनयनस्यद्वितीयजन्मरूपत्वात्तेनचद्वितीयजन्मनापूर्वजन्मसंभवमूलादिदोषस्यनिरस्तत्वाद्वरस्यश्वशुरघातित्वादिदोषोनेत्यपवादंसंकटेवदन्ति श्वशुराद्यभावेवध्वाअपिनदोषः नर्क्षवृक्षनदीनाम्नींनान्त्यापर्वतनामिकाम । नप्रक्ष्यहिप्रेष्यनाम्नीनाविभीषणनामिकामुद्वहेदिति वरायपुंस्त्वंपरीक्ष्यकन्यादेया यस्याप्सुप्लवतेबीजंह्मादिमूत्रंचफेनिलमित्यादिपुंस्त्वपरीक्षा कुलंचशीलंचवपुर्वयश्चविद्यांचवित्तंससनाथतांच । एतान्गुणानसप्तपरीक्ष्यदेयाकन्याबुधैःशेषमचिन्तनीयम १ इतिवधुवरयोर्मूलजातत्वादिगुणदोषनिर्णयः ॥ N/A References : N/A Last Updated : May 27, 2008 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP