Dictionaries | References

आकृतिः

   
Script: Devanagari

आकृतिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वर्णवृत्तविशेषः।   Ex. आकृतौ पञ्चतः द्वाविंशतिपर्यन्तं वर्णाः भवितुम् अर्हन्ति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
urdآکِرتِی
 noun  कस्यचित् वस्तुनः अवयवसंस्थानम्।   Ex. कस्य आकृतिः एषा।
HYPONYMY:
चक्रयानम् विभङ्गता रूपम् भूरचना रूपः तारा समभुजचतुष्कोणः अदृष्टपूर्वरूपम् मुखाकृतिः वायः त्रिभुजम् मण्डलम् वर्गः वृत्तार्धम् आयतः षड्भुजः वेषान्तरम् विषयः छाया मोजेकरचना वलयम् चन्द्ररेखा प्रारूपम्
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
आकारः मूर्तिः
Wordnet:
asmআকাৰ
bdमहर
benআকৃতি
gujઆકૃતિ
hinआकृति
kanಆಕೃತಿ
kasہَیَت , شكٕل و صوٗرَت , صوٗرَت
kokआकार
malആകൃതി
marस्वरूप
mniꯃꯁꯛ
nepआकार
oriଆକୃତି
panਆਕਾਰ
tamஉருவம்
telఅకృతి
urdشکل , ساخت , بناوٹ , رنگ روپ , ڈھانچہ , خاکہ
 noun  शरीरस्य रचना।   Ex. अपराधिनः आकृतेः वर्णनं दूरदर्शनेन प्रसारितं यतो हि तं ग्रहीतुं काठिन्यं न भवेत्।
ONTOLOGY:
()माप (Measurement)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
पुरुषाकृतिः आकारः रूपम् मूर्तिः
Wordnet:
asmদেহাৱয়ব
bdमहर
gujકદ કાઠી
hinक़द काठी
kanದೇಹದ ಮೈಕಟ್ಟು
kasساخت , بَناوٹ بدن
kokआकृताय
malആകൃതി
marअंगयष्टी
mniꯆꯥꯎ ꯁꯥꯡꯕ꯭ꯐꯤꯚꯝ
nepकस
oriଶାରୀରିକ ଗଠନ
panਕੱਦ ਕਾਠ
tamஉருவப்படம்
telఆకారం
urdقدوقامت , جسامت , ڈیل ڈول , قد کاٹھی
   See : रूपः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP