Dictionaries | References उ उद्ग्रथ् { udgrath } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 उद्ग्रथ् The Practical Sanskrit-English Dictionary | Sanskrit English | | उद्ग्रथ् [udgrath] 1, 9. [U.] To bind up, tie into bundles. To tie up, put or sew together (as garlands &c.); इयमुद्ग्रथते स्रजो विचित्राः [Mu.1.4;] tie or fasten, intertwine; लताप्रतानोद्ग्रथितैः स केशैः [R.2.8.] To unbind, loosen (as a knot &c.). -Caus कर्माशयं ग्रथितमुद्ग्रथयन्ति सन्तः [Bhāg.4.22.39;] ग्रन्थिमुद्ग्रथयितुं हृदयेशे वाससः स्पृशति मानधनायाः [Śi.1.63.] Rate this meaning Thank you! 👍 उद्ग्रथ् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | verb बन्धनात् वा ग्रन्थेः वा शिथिलीकरणानुकूलः व्यापारः। Ex. पादत्राणस्य ग्रन्थिं उद्ग्रथ्नातु। HYPERNYMY:कृ ONTOLOGY:() ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb) SYNONYM:शिथिलीकृ शिथिलय प्रमुच् उन्मुच् निर्भिद् मोक्षय विभिद् विदा अनुश्रथ् उच्छ्रथ् उच्छ्वस् निश्चृत् प्रचृत् विचृत् विश्रथ् विश्रम्भय विस्रंसय श्रथ् श्रन्थ्Wordnet:kasمٕژراوُن mniꯂꯧꯊꯣꯛꯄ nepखोल्नु telవిప్పు urdوا کرنا , کھولنا Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP