Dictionaries | References

ग्रहः

   
Script: Devanagari

ग्रहः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  खगोलीयपिण्डः यः सूर्यं परितः परिभ्रमति।   Ex. पृथ्वी सूर्यमालायाः तृतीयः ग्रहः अस्ति।
HOLO MEMBER COLLECTION:
बालग्रहः सौरयूथः नवग्रहाः गृहम्
HYPONYMY:
केतुः मङ्गलग्रहः दुर्ग्रहः शुभग्रहः अरुणः पृथ्वी वरुणः बृहस्पतिः शनिः शुक्रः बुधः अन्तर्ग्रहः
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
खगः खेचरः विहगः भ्रमन् तारा तारका तारकम् ज्योतिः ज्योतिष्कः
Wordnet:
asmগ্রহ
bdग्रह
benগ্রহ
gujગ્રહ
hinग्रह
kanಗ್ರಹ
kasسیارٕ
kokगिरो
malനക്ഷത്രത്തെ ചുറ്റുന്ന പ്രകാശമില്ലാത ഗോളം
marग्रह
mniꯒꯔ꯭ꯍ
nepग्रह
oriଗ୍ରହ
panਗ੍ਰਹਿ
tamகிரகம்
telగ్రహం
urdسیارہ , جرم فلکی , اجرام فلکی
 noun  धनुषः मध्यभागः ।   Ex. ग्रहे बाणं स्थापयित्वा चाल्यते ।
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
SYNONYM:
मुष्टिदेशः धनुर्मध्यम् लस्तकः लस्तकग्रहः
   See : ग्रहणम्, यत्नः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP