Dictionaries | References

तरङ्गः

   
Script: Devanagari

तरङ्गः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सागरस्य जलस्य प्लवनं येन तद् अग्रे आगच्छति पृष्ठे च गच्छति।   Ex. सागरे तरङ्गाः भवन्ति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
वेला
Wordnet:
benজোয়ার ভাটা
gujભરતી ઓટ
hinज्वार भाटा
oriଜୁଆର ଭଟ୍ଟା
panਜਵਾਰ ਭਾਟਾ
urdمدّوجزر , جواربھاٹا , ٹائڈ
 noun  शरीरे कस्यापि मनोभावादेः उत्थानस्य क्रिया।   Ex. प्रजायां नेतॄणां विरुद्धं क्रोधः प्रवर्धते।
ONTOLOGY:
मानसिक अवस्था (Mental State)अवस्था (State)संज्ञा (Noun)
SYNONYM:
ऊर्मिः तरलः तरङ्गकः वीचिः वीची उत्कलिका
Wordnet:
bdदोहौ
benস্রোত
kasلَہَر
mniꯏꯍꯨꯜ
urdلہر , ترنگ , جذبہ
 noun  धातुकाष्ठादेः विशिष्टाकारकैः अंशैः निर्मितः ध्वनिः।   Ex. बिरजू महाराजेन अस्मान् तरङ्गः श्रावितः।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kanಕಾಲಿನ ಗೆಜ್ಜೆ
malഘുംഘുരു സംഗീതം
mar तरंग
oriତରଙ୍ଗ
tamஒலி
urdترنگ , ساز بجاتے وقت تار کی صدا
 noun  केनापि कारणेन उत्पन्ना उर्मिः या शरीरे वायुमण्डले वा प्रचलति।   Ex. विद्युति तरङ्गाः सन्ति।
ONTOLOGY:
शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)
SYNONYM:
लहरः तरलः
Wordnet:
asmতৰঙ্গ
bdगुथाल
benতরঙ্গ
kasلَہر
kokतरंग
malതരംഗം
marतरंग
nepतरङ्ग
telతరంగము
urdلہر , ترنگ , تلاطم
 noun  मनसि अभीष्टकार्यार्थे उप्पन्नं सुखदायकं प्लवनम्।   Ex. वध्वाः मनसि पतिमिलनस्य कृते तरङ्गाः उद्भवन्ति।
ONTOLOGY:
मानसिक अवस्था (Mental State)अवस्था (State)संज्ञा (Noun)
SYNONYM:
उर्मी वीची विचिः उर्मिः वीचिः
Wordnet:
asmতৰঙ্গ
benআশা
gujઉમંગ
hinउमंग
kanಉಲ್ಲಾಸ
kasشوق
malഉത്സാഹം
oriଢ଼େଉ
panਚਾਹਤ
tamஎண்ண அலை
telఉత్సాహం
urdامنگ , ترنگ , جوش

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP