Dictionaries | References

दशरथः

   
Script: Devanagari

दशरथः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अयोध्यायाः रघुवंशीयः राजा यः रामस्य पिता आसीत्।   Ex. दशरथस्य चतुर्षु पुत्रेषु रामः अग्रजः आसीत्।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP