Ex.
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
सा शक्तिः यया जीवाः पश्यन्ति।
Ex. गिद्धस्य दृष्टिः अतिसुक्ष्मा अस्ति।
ONTOLOGY:
बोध (Perception) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
कस्मिंश्चित् स्थापितम् अवधानम् ।
Ex. अमेरीकादेशस्य दृष्टिः विश्वस्य सर्वेषु राष्ट्रेषु वर्तते ।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)