Dictionaries | References

द्रोहः

   
Script: Devanagari

द्रोहः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शासनस्य नाशं हानिम् वा उद्देश्य कृतः उपद्रवः।   Ex. मङ्गलपाण्डेमहोदयस्य आङ्गलशासकानां विरुद्धः कृतः द्रोहः बलशाली आसीत्।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP