Dictionaries | References

रात्रिः

   
Script: Devanagari

रात्रिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  दीपावच्छिन्न सूर्यकिरणानवच्छिन्नकालः।   Ex. यदा दिक्षु च अष्टासु मेरोर् भूगोलकोद्भवा। छाया भवेत् तदा रात्रिः स्याच्च तद्विरहाद् दिनम्।
HOLO COMPONENT OBJECT:
वासरः
HYPONYMY:
कालरात्रिः मधु यामिनी तमिस्रा कौमुदी मध्यरात्रः मोहरात्रिः
ONTOLOGY:
अवधि (Period)समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
निशा रजनी क्षणदा क्षपा शर्वरी निश् निद् त्रियामा यानिनी यामवती नक्तम् निशीथिनी तमस्विनी विभावरी तमी तमा तमिः ज्योतष्मती निरातपा निशीथ्या निशीथः शमनी वासुरा वाशुरा श्यामा शताक्षी शत्वरी शर्या यामिः यामी यामिका यामीरा याम्या दोषा घोरा वासतेयी तुङ्गी कलापिनी वायुरोषा निषद्वरी शय्या शार्वरी चक्रभेदिनी वसतिः काली तारकिणी भूषा तारा निट्
Wordnet:
asmৰাতি
bdमोना
benরাত
gujરાત
hinरात
kanರಾತ್ರಿ
kasراتھ , راتُل
kokरात
malശര്വരി
marरात्र
mniꯅꯨꯃꯤꯗꯥꯡ
nepराति
oriରାତି
panਰਾਤ
tamஇரவு
telరాత్రి
urdرات , شب , رین , اندھیرا , تاریکی

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP