यः कार्यात् निवृत्तेः नियतस्य कालस्य वयः यावत् प्रचलति।
Ex. भ्राता वित्तकोशे स्थायि कार्यं प्राप्तवान्।
MODIFIES NOUN:
वस्तुः कर्म
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
bdजुगामि
hinस्थायी
kanಸ್ಥಿರವಾದ
kokकायम
malസ്ഥിര
marपक्की
mniꯔꯦꯒꯨꯂꯔ
nepस्थायी
panਸਥਾਈ
telస్థిరమైన
urdمستقل
यः न अपगच्छति (वर्णः) ।
Ex. मतदानात् प्राक् तर्जन्या स्थायिना वर्णेन वर्णयति ।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)