Dictionaries | References
e

exclaim

   
Script: Latin

exclaim

English WN - IndoWordNet | English  Any |   | 
 verb  
Wordnet:
bdहोख्रावहो , गाबख्रावहो , होस्रिख्रावहो
hinचिल्लवाना , चिलवाना
kasکرٛٮ۪کھ لایناوٕنۍ
kokआड्डूंक लावप , आड्डूंक सांगप , आड्डून घेवप
oriଚିତ୍କାର କରାଇବା
panਚਿੱਲਵਾਉਣਾ

exclaim

   उद्गारणे

exclaim

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Exclaim,v. i.आ-उत्-क्रुश् 1 P, उच्चैः घुष् 10, तारस्वरेण वद् 1 P, आ-रट् 1 P, उच्चैः उदीर् c.
ROOTS:
आउत्क्रुश्उच्चैघुष्तारस्वरेणवद्आरट्उच्चैउदीर्
   -Exclamation,s.उत्क्रोशः, आर- -टनं, घोषणं-णा, उच्चैः स्वरः, उद्गारः; ‘e. of joy’ हर्षनिस्वनः, हर्षोद्गारः.
ROOTS:
उत्क्रोशआरटनंघोषणंणाउच्चैस्वरउद्गारहर्षनिस्वनहर्षोद्गार

exclaim

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To EXCLAIM , v. n.उत्क्रुश् (c. 1. -क्रोशति -क्रोष्टुं), विक्रुश्, प्रक्रुश्,उच्चैःस्वरेण घुप् in caus. (घोषयति -यितुं), उद्घुष्, विघुष्, उच्चैः or प्रकाशं वद् (c. 1. वदति -दितुं) or भाष् (c. 1. भाषते -षितुं), उच्चैःस्वरं कृ,उच्चैर्घुष्टं, कृ, उच्चभाषणं कृ, उच्चवाक्यम् उर्दार् (c. 10. -ईरयति -यितुं), प्रक्ष्विड् (c. 1. -क्ष्वेडति -डितुं).
ROOTS:
उत्क्रुश्क्रोशतिक्रोष्टुंविक्रुश्प्रक्रुश्उच्चैस्वरेणघुप्(घोषयतियितुं)उद्घुष्विघुष्उच्चैप्रकाशंवद्वदतिदितुंभाष्भाषतेषितुंउच्चैस्वरंकृउच्चैर्घुष्टंउच्चभाषणंउच्चवाक्यम्उर्दार्ईरयतियितुंप्रक्ष्विड्क्ष्वेडतिडितुं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP