|
अनुरुध् [anurudh] 7 [U.] To obstruct, block up; शिलाभिर्ये मार्गमनुरुन्धन्ति Mb.; to surround, hem in; रुद्रानुचरैर्मखो महान् ... अन्वरुध्यत [bhāg.] To bind, fasten. To stick or adhere to, follow closely, observe, practise; अनुरुध्या- दघं त्र्यहम् [Ms.5.63] should observe impurity (be in mourning); पुमांसमनुरुध्य जाता पुमनुजा [P.III.2.1] Sk. born immediately after a male. To love, be fond of, or devoted to, attach oneself to. समस्थमनुरुध्यन्ते विषमस्थं त्यजन्ति च Rām.; सद्वृत्तिमनुरुध्यन्तां भवन्तः Mv.2 follow or adopt; स्वधर्ममनुरुन्धन्ते नातिक्रमम् [Ki.11.78;] नानुरोत्स्ये जगल्लक्ष्मीम् [Bk.16.23] love, like. To conform to, obey, follow, adapt oneself to, act up to; नियतिं लोक इवानुरुध्यते [Ki.2.12] : हन्त तिर्यञ्चोऽपि परिचयमनुरुध्यन्ते U.3 remember or cherish (act up to it); मद्वचनमनुरुध्यते वा भवान् [K.181,298;] वात्सल्यमनुरुध्यन्ते महात्मनः Mv.6 feel the force of compassion; तेनापि रावणे मैत्रीमनुरुध्य व्यपेक्ष्यते [Mv.5.34] following up; यदि गुरुष्वनुरुध्यसे Mv.3 regard with respect, obey; अनुरुध्यस्व भगवतो वसिष्ठस्यादेशम् [U.4;] चन्द्रकेतोर्वचनम् [U.5.] To coax, gratify, flatter, soothe; इत्यादिभिः प्रियशतरैनुरुध्य मुग्धाम् [U.3.26;] अभिनवसेवकजनेऽपि एकमनुरुध्यते [K.27] please by carefully attending to &c., show regard for; 248. To urge, press, entreat, request; आगमनाय अनुरुध्यमानः [K.277;] तया चाहमनुरुध्य- मानस्तां बकुलमालां दत्तवान् [Māl.1;] सा च भीमधन्वना बलवदनुरुद्धा [Dk.122] courted, wooed. To assent or agree to, approve; like, comply with; प्रकृतयो न मे व्यसनमनुरुध्यन्ते [Dk.16;] यदि भगवाननुरुध्यते Mv.4 agree with me. अनुरुध् [anurudh] a. a. [रुध-क्विप्] One who obeys, conforms to &c. Obeyed, observed, wanted (अपेक्षित), written as अनूरुध्; आक्षित् पूर्वास्वपरा अनूरुत् [Rv.3.55.5.]
|