कालविभागः यस्मिन् चतुर्दशमन्वन्तराः सन्ति।
Ex. कल्पः ब्रह्मणः अहोरात्रेः अर्धभागः एव।
ONTOLOGY:
पौराणिक काल (Mythological Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benআনন্ত্য
hinकल्प
kanಬ್ರಹ್ಮನ ಒಂದು ದಿನ
kokकल्प
marकल्प
oriକଳ୍ପ
panਕਲਪ
tam432
telవ్రతకల్పం
urdکلپ