Dictionaries | References श शरीरम् { śarīram } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 शरीरम् The Practical Sanskrit-English Dictionary | Sanskrit English | | शरीरम् [śarīram] [शॄ-ईरन् [Uṇ.4.31] ] The body (of animate or inanimate objects); शरीरमाद्यं खलु धर्मसाधनम् [Ku.5.33.] The constituent element; शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली [Kāv.1.1;] शरीरमसि संसारस्य [U.7.] Bodily strength. A dead body. One's own person, individual soul (जीवात्मा); यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हति । तथा तथा शरीरं तत्तेनाधर्मेण मुच्यते ॥ [Ms.11.229.] -Comp.-अन्तः the hairs on the body. अन्तरम् the interior of the body. another body.-आकारः, -आकृतिः bodily gesture or mien. आवरणम् the skin. a shield.-कर्तृ m. a father.-कर्षणम् emaciation of the body; शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणनां यथा [Ms.7.112.] -ग्रहणम् assumption of a bodily form.-चिन्ता care of the body (like washing etc.). जः sickness. lust, passion. the god of love; शरीरजसमाविष्टा राक्षसी राममब्रवीत् [Rām. 3.17.12.] a son, offspring; शरीरजेभ्यश्च्युतयूथपङ्क्तयः [Ki.4.31.] -तुल्य a. a. equal to, i. e. as dear as, one's own person.-त्याग renunciation of life. दण्डः corporal punishment. mortification of the body (as in penance).-देशः a part the body. धातुः a chief constituent of the body. a relic of Buddha's body (as bone, tooth etc.).-धृक् a. a. having a body.-पक्तिः purification of the body.-पतनम्, -पातः shuffling off the mortal coil, death.-पाकः emaciation (of the body).-प्रभवः a begetter, father.-बद्ध a. a. endowed with a body, embodied, incarnate; शरीरबद्धः प्रथमाश्रमो यथा [Ku.5.3.] बन्धः the bodily frame; शरीरबन्धेन तिरोबभूव [R.16.23.] being endowed with a body; i. e. birth as an embodied being; तनुत्यजां नास्ति शरीरबन्धः [R.13.58.] -बन्धकः a hostage.-भाज् a. a. embodied, incarnate. (-m.) a creature, an embodied being; शरीरभाजां भवदीय- दर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम् [Śi.1.26.] -भेदः separation of the body (from the soul), death; प्राप्ते शरीरभेदे Sāṅ. [K.68.] -यष्टिः f. f. a slender body, slim or delicate figure.-यात्रा means of bodily sustenance; नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिद्ध्येकर्मणः ॥ [Bg. 3.8.] -रक्षकः a body-guard.-रत्नम् an excellent body.-विमोक्षणम् the emancipation of the soul from the body.-वृत्तिः f. f. maintenance or support of the body; स त्वं मदीयेन शरीरवृत्ति देहेन निर्वर्तयितुं प्रसीद [R.2.45.] -वैकल्यम् bodily ailment, sickness, disease.-शुश्रुषा personal attendance. संस्कारः decoration of the person. purification of the body by the performance of the several purificatory saṁskāras; कार्यः शरीरसंस्कीरः [Ms.2.26.] -संपत्तिःf. the prosperity of body, (good) health.-संबन्धः relation by marriage.-सादः leanness of body, emaciation; शरीरसादादसमग्रभूषणा [R.3.2.] -स्थानम् the doctrine about the human body.-स्थितिः f. f. the maintenance or support of the body; वन्यं शरीरस्थितिसाधनं वः [R.5.9.] taking one's meals, eating (frequently used in Kādambarī). Rate this meaning Thank you! 👍 शरीरम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun कस्य अपि सचेतनजीवस्य अवयवानाम् अन्योन्याश्रया कार्यप्रणालिः। Ex. शरीरप्रकृतेः सुचारुतया संञ्चलनार्थं प्रतिदिनं योगसाधना कर्तव्या। HYPONYMY:आहारिकः सूक्ष्मशरीरम् शवः MERO COMPONENT OBJECT:शीर्षम् अपमूर्धशरीरम् ONTOLOGY:प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:शरीरप्रकृतिः देहप्रकृतिः अवयवसंस्था भावःWordnet:asmশৰীৰ bdदेहा benশরীর gujશરીર hinशरीर kanಶರೀರ kasجِسٕم , بَدَن , پان kokकूड malശരീരം marशरीर mniꯍꯛꯆꯥꯡ nepशरीर oriଶରୀର panਸਰੀਰ tamஉடம்பு telశరీరం urdجسم , بدن , تن , پنڈا , ڈیل Related Words शरीरम् शरीर உடம்பு శరీరం শরীর শৰীৰ ଶରୀର ਸਰੀਰ શરીર ಶರೀರ ശരീരം देहा कूड organic structure physical structure शरीरप्रकृतिः अवयवसंस्था देहप्रकृतिः body आकुञ्चनीय कबन्धः एककोशियजन्तुः अनुभूतिः अभ्यञ्जनीय पादांशुकम् प्रसाधकम् व्युत्त अनिवेशन अर्धजलम् पाण्डुरोगः समाधिः भावः अनात्म्य flounce असह उपकरणम् अस्थिमय निबन्धनम् शरणम् विहा हार्य उन्नत depend कारणम् विलास अजर धनम् प्राय धृ आदि वह् कार्य अङ्गम् हा निस् હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 ০০০ ૦૦૦ ୦୦୦ 00000 ০০০০০ 0000000 00000000000 00000000000000000 000 பில்லியன் 000 மனித ஆண்டுகள் 1 १ ১ ੧ ૧ ୧ 1/16 ರೂಪಾಯಿ 1/20 1/3 ૧।। 10 १० Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP