Dictionaries | References श शीर्षम् { śīrṣam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 शीर्षम् The Practical Sanskrit-English Dictionary | Sanskrit English | | शीर्षम् [śīrṣam] [शिरस्-पृषो ˚ शीर्षादेशः, शॄ-क सुक् च वा] The head; शीर्षे सर्पो देशान्तरे वैद्यः Karpūr.; [Mu.1.21.] The black variety of aloe-wood. The upper part, tip, top; पञ्चशीर्षा यवाश्चापि शतशीर्षाश्च शालयः [Mb.6.3.19.] The fore-part, front. -Comp.-अवशेषः the head only as the remainder.-आमयः any affection or disease of the head.-उदयः an epithet of the zodiacal signs, Gemini, Leo, Virgo, Libra, Scorpio, Aquarious, and Pisces.-घातिन् an executioner; [P.III.2.51.] -छेदः decapitation.-छेदिक, -छेद्य a. a. fit to be beheaded, deserving death by dacapitation; शीर्षच्छेद्यः स ते राम तं हत्वा जीवय द्विजम् [U.2.8;] [R.15.51.] -त्राणम्, -रक्षम् a helmet.-पट्टकः a turban.-वर्तनम् submission to punishment.-शोकः pain in the head. Rate this meaning Thank you! 👍 शीर्षम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun अवयवविशेषः, यस्मिन् मस्तिष्कं वर्तते। Ex. शीर्षाणाम् वै सहस्रन्तु विहितम् शार्ङ्गधन्वना सहस्रञ्चैव कायानाम् वहन् सङ्कर्षणस्तदा HYPONYMY:भगालम् नरकपालः ONTOLOGY:भाग (Part of) ➜ संज्ञा (Noun) SYNONYM:शीर्षकम् मस्तकः मस्तकम् मुण्डः मुण्डम् शिरः मुण्डकम् मौलिः मूर्ध्ना वराङ्गम् उत्तमाङ्गम्Wordnet:gujમાથું hinसिर kanತಲೆ kasکَلہٕ malതല marडोके nepटाउको oriମୁଣ୍ଡ panਸਿਰ tamதலை telతల urdسر , کھوپڑی , چندیا , راس noun शरीरस्य सः भागः यः कण्ठस्य उर्ध्वभागे अस्ति। Ex. काल्याः कण्ठे शीर्षाणां माला शोभते।/ शीर्षस्य क्षतिः मरणस्य कारणम्। HOLO COMPONENT OBJECT:शरीरम् HOLO MEMBER COLLECTION:कपालमाला ONTOLOGY:भाग (Part of) ➜ संज्ञा (Noun) SYNONYM:शीर्षकम् शिरस् मूर्धा मस्तकः मुण्डः मुण्डकम् मौलिः केनारः चूडालम् वराङ्गम् उत्तमाङ्गम् सीमन्तः केशभूःWordnet:asmমূৰ bdखर benমাথা gujમાથું hinसिर kanತಲೆ kokतकली malതല marमस्तक mniꯀꯣꯛ nepशिर oriମୁଣ୍ଡ panਸਿਰ tamதலை telతల urdسر , منڈی Related Words शीर्षम् टाउको डोके کَلہٕ தலை తల सिर মূৰ ਸਿਰ માથું തല शिर मस्तक तकली ମୁଣ୍ଡ মাথা ತಲೆ खड्डी caput उत्तमाङ्गम् वराङ्गम् मुण्डकम् मस्तकः खर केनारः केशभूः चूडालम् मुण्डम् मूर्ध्ना सीमन्तः शिरः head मौलिः मस्तकम् शीर्षकम् मुण्डः मूर्धा शिरस् वृत् मृग હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 ০০০ ૦૦૦ ୦୦୦ 00000 ০০০০০ 0000000 00000000000 00000000000000000 000 பில்லியன் 000 மனித ஆண்டுகள் 1 १ ১ ੧ ૧ ୧ 1/16 ರೂಪಾಯಿ 1/20 1/3 ૧।। 10 १० ১০ ੧੦ ૧૦ ୧୦ ൧൦ 100 ۱٠٠ १०० ১০০ ੧੦੦ ૧૦૦ ୧୦୦ 1000 १००० ১০০০ Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP