Dictionaries | References स सिद्धः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 सिद्धः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun एकः राजर्षिः । Ex. सिद्धस्य उल्लेखः कोशे वर्तते noun एकः लेखकः । Ex. सिद्धस्य उल्लेखः कोशे वर्तते noun एकः राजा । Ex. सिद्धस्य उल्लेखः राजतरङ्गिण्यां वर्तते noun एकः जनसमूहः । Ex. सिद्धस्य उल्लेखः महाभारते विष्णुपुराणे च वर्तते noun एकः देवगन्धर्वः । Ex. सिद्धस्य उल्लेखः महाभारते वर्तते noun जज्जस्य भ्राता । Ex. सिद्धस्य उल्लेखः कोशे वर्तते noun एकः ब्राह्मणः । Ex. सिद्धस्य उल्लेखः बौद्धसाहित्ये वर्तते see : ज्ञानी, गुड़ः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP