विष्णुस्मृतिः - अध्यायः ३०
स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.
श्रावण्यां प्रौष्ठपद्यां वा छन्दांस्युपाकृत्यार्धपञ्चमान्मासानधीयीत ॥३०.१॥
ततस्तेषां उत्सर्गं बहिः कुर्यात् ॥३०.२॥
उत्सर्जनोपाकर्मणोर्मध्ये वेदाङ्गाध्ययनं कुर्यात् ॥३०.३॥
नाधीयीताहोरात्रं चतुर्दश्यष्टमीषु च ॥३०.४॥
न+ऋत्वन्तरग्रहसूतके ॥३०.५॥
नेन्द्रप्रयाणे ॥३०.६॥
न वाति चण्डपवने ॥३०.७॥
नाकालवर्षविद्युत्स्तनितेषु ॥३०.८॥
न भूकंपोल्कापातदिग्दाहेषु ॥३०.९॥
नान्तःशवे ग्रामे ॥३०.१०॥
न शास्त्रसंपाते ॥३०.११॥
न श्वसृगालगर्दभनिर्ह्रादेषु ॥३०.१२॥
न वादित्रशब्दे ॥३०.१३॥
न शूद्रपतितयोः समीपे ॥३०.१४॥
न देवतायतनश्मशानचतुष्पथरथ्यासु ॥३०.१५॥
नोदकान्तः ॥३०.१६॥
न पीठोपहितपादः ॥३०.१७॥
न हस्त्यश्वोष्ट्रनौगोयानेषु ॥३०.१८॥
न वान्तः ॥३०.१९॥
न विरिक्तः ॥३०.२०॥
नाजीर्णी ॥३०.२१॥
न पञ्चनखान्तरागमने ॥३०.२२॥
न राजश्रोत्रियगोब्राह्मणव्यसने ॥३०.२३॥
नोपाकर्मणि ॥३०.२४॥
नोत्सर्गे ॥३०.२५॥
न सामध्वनावृग्यजुषी ॥३०.२६॥
नापररात्रं अधीत्य शयीत ॥३०.२७॥
अभियुक्तोऽप्यनध्यायेष्वध्ययनं परिहरेत् ॥३०.२८॥
यस्मादनध्यायाधीतं नेहामुत्र फलप्रदं ॥३०.२९॥
तदध्ययनेनायुषः क्षयो गुरुशिष्ययोश्च ॥३०.३०॥
तस्मादनध्यायवर्जं गुरुणा ब्रह्मलोककामेन विद्या सत्शिष्यक्षेत्रेषु वप्तव्या ॥३०.३१॥
शिष्येण ब्रह्मारम्भावसानयोर्गुरोः पादोपसंग्रहणं कार्यं ॥३०.३२॥
प्रणवश्च व्याहर्तव्यः ॥३०.३३॥
तत्र च यदृचोऽधीते तेनास्याज्येन पितॄणां तृप्तिर्भवति ॥३०.३४॥
यद्यजूंषि तेन मधुना ॥३०.३५॥
यत्सामानि तेन पयसा ॥३०.३६॥
यदाथर्वणं तेन मांसेन ॥३०.३७॥
यत्पुराणेतिहासवेदाङ्गधर्मशास्त्राण्यधीते तेनास्यान्नेन ॥३०.३८॥
यश्च विद्यां आसाद्यास्मिन्लोके तया जीवेत्, न सा तस्य परलोके फलप्रदा भवेत् ॥३०.३९॥
यश्च विद्यया यशः परेषां हन्ति ॥३०.४०॥
अननुज्ञातश्चान्यस्मादधीयानान्न विद्यां आदद्यात् ॥३०.४१॥
तदादानं अस्य ब्रह्मस्तेयं नरकाय भवति ॥३०.४२॥
लौकिकं वैदिकं वापि तथाध्यात्मिकं एव वा ।
आददीत यतो ज्ञानं न तं द्रुह्येत्कदाचन ॥३०.४३॥
उत्पादकब्रह्मदात्रोर्गरीयान्ब्रह्मदः पिता ।
ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥३०.४४॥
कामान्माता पिता चैनं यदुत्पादयतो मिथः ।
संभूतिं तस्य तां विद्याद्यद्योनाविह जायते ॥३०.४५॥
आचार्यस्त्वस्य यां जातिं विधिवद्वेदपारगः ।
उत्पादयति सावित्र्या सा सत्या साजरामरा ॥३०.४६॥
य आवृणोत्यवितथेन कर्णावदुःखं कुर्वन्नमृतं संप्रयच्छन् ।
तं मन्येत पितरं मातरं च तस्मै न द्रुह्येत्कृतं अस्य जानन् ॥३०.४७॥
N/A
References : N/A
Last Updated : November 11, 2016
![Top](/portal/service/themes/silver/images/up.gif)
TOP