सिंहवृषाख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
अत्रान्तरे पिङ्गलको दृष्ट्वा संकोचकुञ्चिताम् ।
ग्रीवां वृषस्य साशङ्क नखराग्रैरदारयत् ॥३९०॥
हत्वा तमनुतापार्तः स्वैरमायासितो हरिः ।
कर्कशा राजचर्येति दमनेन धृतिं ययौ ॥३९१॥
इति सिंहवृषाख्यायिका ॥२०॥
N/A
References : N/A
Last Updated : October 29, 2017

TOP