संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|कोटिरुद्रसंहिता|

कोटिरुद्रसंहिता - अध्यायः २२

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सूत उवाच ॥
अतःपरं प्रवक्ष्यामि श्रूयतामृषिसत्तमाः ॥
विश्वेश्वरस्य माहात्म्यं महापातकनाशनम् ॥१॥
यदिदं दृश्यते किंचिज्जगत्यां वस्तुमात्रकम् ॥
चिदानन्द स्वरूपं च निर्विकारं सनातनम् ॥२॥
तस्यैव कैवल्यरतेर्द्वितीयेच्छा ततोभवत् ॥
स एव सगुणो जातश्शिव इत्यभिधीयते ॥३॥
स एव हि द्विधा जातः पुंस्त्रीरूपप्रभेदतः ॥
यः पुमान्स शिवः ख्यातः स्त्रीशक्तिस्सा हि कथ्यते ॥४॥
चिदानन्देस्वरूपाभ्यां पुरुषावपि निर्मितौ ॥५॥
अदृष्टाभ्यां तदा ताभ्यां स्वभावान्मुनिसत्तमाः ॥
तावदृष्ट्वा तदा तौ च स्वमातृपितरौ द्विजाः ॥६॥
महासंशयमापन्नौ प्रकृतिः पुरुषश्च तौ ॥
तदा वाणी समुत्पन्ना निर्गुणात्परमात्मनः ॥
तपश्चैव प्रकर्तव्यं ततस्सृष्टिरनुत्तमा ॥७॥
प्रकृतिपुरुषाबूचतुः ॥
तपसस्तु स्थलंनास्ति कुत्रावाभ्यां प्रभोऽधुना ॥
स्थित्वा तपः प्रकर्तव्यं तव शासनतश्शिव ॥८॥
ततश्च तेजसस्सारं पंचक्रोशात्मकं शुभम् ॥
सर्वोपकरणैर्युक्तं सुंदरं नगरं तथा ॥९॥
निर्माय प्रेषितं तत्स्वं निर्गुणेन शिवेन च ॥
अंतरिक्षे स्थितं तच्च पुरुषस्य समीपतः ॥१०॥
तदधिष्ठाय हरिणा सृष्टिकामनया ततः ॥
बहुकालं तपस्तप्तं तद्ध्यानमवलंब्य च ॥११॥
श्रमेण जलधारश्च विविधाश्चाभवंस्तदा ॥
ताभिर्व्याप्तं च तच्छून्यं नान्यत्किंचिददृश्यत ॥१२॥
ततश्च विष्णुना दृष्टं किमेतद्दृश्यतेऽद्भुतम् ॥
इत्याश्चर्यं तदा दृष्ट्वा शिरसः कम्पनं कृतम् ॥१३॥
ततश्च पतितः कर्णान्मणिश्च पुरतः प्रभो ॥
तद्बभूव महत्तीर्थं नामतो मणिकर्णिका ॥१४॥
जलौघे प्लाव्यमाना सा पंचक्रोशी यदाभवत ॥
निर्गुणेन शिवेनाशु त्रिशूलेन धृता तदा ॥१५॥
विष्णुस्तत्रैव सुष्वाप प्रकृत्या स्वस्त्रिया सह ॥
तन्नाभिकमलाज्जातो ब्रह्मा शंकरशासनात् ॥१६॥
शिवाज्ञां स समासाद्य सृष्टिचक्रेऽद्भुता तदा ॥
चतुर्द्दशमिता लोका ब्रह्मांडे यत्र निर्मिताः ॥१७॥
योजनानां च पंचाशत्कोटिसंख्याप्रमाणतः ॥
ब्रह्मांडस्यैव विस्तारो मुनिभिः परिकीर्तितः ॥१८॥
ब्रह्मांडे कर्मणा बद्धा प्राणिनो मां कथं पुनः ॥
प्राप्स्यंतीति विचिन्त्यैतत्पंचक्रोशी विमोचिता ॥१९॥
इयं च शुभदा लोके कर्म नाशकरी मता ॥
मोक्षप्रकाशिका काशी ज्ञानदा मम सुप्रिया ॥२०॥
अविमुक्तं स्वयं लिंगं स्थापितं परमात्मना ॥
न कदाचित्त्वया त्याज्यमिदं क्षेत्रं ममांशक ॥२१॥
इत्युक्त्वा च त्रिशूलात्स्वादवतार्य्य हरस्स्वयम् ॥
मोचयामास भुवने मर्त्यलोके हि काशिकाम् ॥२२॥
ब्रह्मणश्च दिने सा हि न विनश्यति निश्चितम् ॥
तदा शिवस्त्रिशूलेन दधाति मुनयश्च ताम् ॥२३॥
पुनश्च ब्रह्मणा सृष्टौ कृतायां स्थाप्यते द्विजाः ॥
कर्मणा कर्षणाच्चैव काशीति परिपठ्यते ॥२४॥
अविमुक्तेश्वरं लिंगं काश्यां तिष्ठति सर्वदा ॥
मुक्तिदातृ च लोकानां महापातकिनामपि ॥२५॥
अन्यत्र प्राप्यते मुक्तिस्सारूप्यादिर्मुनीश्वराः ॥
अत्रैव प्राप्यते जीवैः सायुज्या मुक्तिरुत्तमा ॥२६॥
येषां क्वापि गतिर्नास्ति तेषां वाराणसी पुरी ॥
पंचक्रोशी महापुण्या हत्याकोटिविनाशनी ॥२७॥
अमरा मरणं सर्वे वांछतीह परे च के ॥
भुक्तिमुक्तिप्रदा चैषा सर्वदा शंकरप्रिया ॥२८॥
ब्रह्मा च श्लाघते चामूं विष्णुस्सिद्धाश्च योगिनः ॥
मुनयश्च तथैवान्ये त्रिलोकस्था जनाः सदा ॥२९॥
काश्याश्च महिमानं वै वक्तुं वर्षशतैरपि ॥
शक्नोम्यहं न सर्वं हि यथाशक्ति ब्रुवे ततः ॥३०॥
कैलासस्य पतिर्यो वै ह्यंतस्सत्त्वो बहिस्तमाः ॥
कालाग्निर्नामतः ख्यातो निर्गुणो गुणवान्भवः ॥
प्रणिपातैरनेकैश्च वचनं चेदमब्रवीत् ॥३१॥
 ॥रुद्र उवाच ॥
विश्वेश्वर महेशान त्वदीयोऽस्मि न संशयः ॥
कृपां कुरु महादेव मयि त्वं साम्ब आत्मजे ॥३२॥
स्थातव्यं च सदात्रैव लोकानां हितकाम्यया ॥
तारयस्व जगन्नाथ प्रार्थयामि जगत्पते ॥३३॥
सूत उवाच ॥
अविमुक्तेऽपि दान्तात्मा तं संप्रार्थ्य पुनः पुनः ॥
नेत्राश्रूणि प्रमुच्यैव प्रीतः प्रोवाच शंकरम् ॥३४॥
अविमुक्त उवाच ॥
देवदेव महादेव कालामयसुभेषज ॥
त्वं त्रिलोकपतिस्सत्यं सेव्यो ब्रह्माच्युतादिभिः ॥३५॥
काश्यां पुर्यां त्वया देव राजधानी प्रगृह्यताम् ॥
मया ध्यानतया स्थेयमचिंत्य सुखहेतवे ॥३६॥
मुक्तिदाता भवानेव कामदश्च न चापरः ॥
तस्मात्त्वमुपकाराय तिष्ठोमासहितस्सदा ॥३७॥
जीवान्भवाब्धेरखिलांस्तारय त्वं सदाशिव ॥
भक्तकार्य्यं कुरु हर प्रार्थयामि पुनःपुनः ॥३८॥
 ॥सूत उवाच ॥
इत्येवं प्रार्थितस्तेन विश्वनाथेन शंकरः ॥
लोकानामुपकारार्थं तस्थौ तत्रापि सर्वराट् ॥३९॥
यद्दिनं हि समारभ्य हरः काश्यामुपागतः ॥
तदारभ्य च सा काशी सर्वश्रेष्ठतराभवत् ॥४०॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां विश्वेश्वरमाहात्म्ये काश्यां रुद्रागमनवर्णनंनाम द्वाविंशोऽध्यायः ॥२२॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP