अरूणाचलमाहात्म्यपूर्वार्धः - अध्यायः २

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ ब्रह्मोवाच ॥
अथाहमुच्चरन्वेदानशेषैर्वदनैः शिवम् ॥
अस्तौषं भक्तिसंपूर्णं कृत्वा मानसमर्चनम् ॥१॥
नमः शिवाय महते सर्वलोकैकहेतवे ॥
येन प्रकाश्यते सर्वं ध्रियते सततं नमः ॥२॥
विश्वव्याप्तमिदं तेजः प्रकाशयति संततम् ॥
नेक्षंते त्वद्दयाहीना जात्यंधा भास्करं यथा ॥३॥
भूलिंगममलं ह्येतद्दृश्यमध्यात्मचक्षुषा ॥
अंतस्स्थं वा बहिस्स्थं वा त्वद्भक्तैरनुभूयते ॥४॥
अपरिच्छेद्यमाकारमंतरात्मनि योगिनः ॥
तदेतत्तव देवेश ज्वलितं दर्पणो यथा ॥५॥
अथवा शांकरी शक्तिः सत्याऽणोरप्यणीयसी ॥
मत्तो नान्यतरः कश्चिद्यन्मय्यपि विलीयते ॥६॥
अणुस्ते करुणापात्रं महत्त्वं ध्रुवमश्नुते ॥
नाधिकोऽस्ति परस्त्वत्तो न मत्तोऽपि तदाश्रयात् ॥७॥
त्वय्यर्पितं मनस्त्वतो न वियोगमपेक्षते ॥
वाचः कथं प्रवृत्तिः स्यात्तव वैभवकीर्त्तने ॥६॥
स्वयमीश महादेव प्रसीद भुवनाधिक ॥
आदिश प्रयतं भक्तमपेक्षितनियुक्तिषु ॥९॥
इदं विज्ञाप्य विनयान्नमस्कृत्वा पुनःपुनः ॥
प्रांजलिर्देवदेवेशं न्यषीदं सविधे विभो ॥१०॥
अथ विष्णुर्नवांभोदगंभीरध्वनिरभ्यधात् ॥
वाचः कृतार्थन्भूयः शुक्लाः शंकरकीर्त्तनैः ॥११॥
जय त्रिभुवनाधीश जय गंगाधर प्रभो ॥
जय नाथ विरूपाक्ष जय चंद्रार्द्धशेखर ॥१२॥
अव्याजममितं शंभो कारुण्यं तव वर्द्धते ॥
येन निर्धूतमखिलं भक्तेषु ज्ञानमाहितम् ॥१३॥
पालनं सर्वविद्यानां प्रापणं भूतिसंचयैः ॥
पुराणं च सपुत्राणां पितुरेव प्रवर्धनम् ॥१४॥
शतानामपि मूर्तीनामेकामपि नवैः स्तवैः ॥
स्तोतुं न शक्नुमेशान समवायस्तु कि पुनः ॥१५॥
त्वमेव त्वामलं वेत्तुं यदि वा त्वत्प्रसादतः ॥
भ्रमरः कीटमाकृष्य स्वात्मानं किं न चानयेत् ॥१६॥
देवास्त्वदंशसंभूतिप्रभवो न भवन्ति किम् ॥
अप्यायस्याग्निकीलस्य दाहे शक्तिर्न किं भवेत् ॥१७॥
देशकालक्रियायोगाद्यथाग्नेर्भेदसम्भवः ॥
तथा विषयभेदेन त्वमेकोऽपि विभिद्यसे ॥१८॥
अनुग्रहपरो देव मूर्तिं दर्शय शंकर ॥
आवयोरखिलाधार नयनानंददायिनीम् ॥१९॥
एवं प्रणमतोर्देवः श्रद्धाभक्तिसमन्वितम् ॥
प्रससाद परं शंभुः स्तुवतोरावयोर्द्वयोः ॥२०॥
तेजःस्तंभात्पुनस्तस्माद्देवश्चन्द्रार्द्धशेखरः ॥
आविर्बभूव पुरुषः कपिलः कालकन्धरः ॥२१॥
परशुं बालहरिणं करैरभयविश्रमौ ॥
दधानः पुरुषोऽवादीत्पुत्रावावामिति प्रभुः ॥२२॥
परितुष्टोऽस्मि युवयोर्भक्त्या युक्तात्मनोर्मयि ॥
भवतं सर्वलोकानां सृष्टिरक्षाधिपौ युवाम् ॥२३॥
युवयोरिष्टसिद्ध्यर्थमाविर्भूतोऽस्म्यहं यतः ॥
वरं वृणुतमन्यं च वरदोऽहमुपागतः ॥२४॥
इति देवस्य वचनात्सप्रीतौ च कृतांजली ॥
विज्ञापयामासिवतौ स्वं स्वमर्थं पृथक्पृथक् ॥२५॥
अहं मन्त्रैः शिशुप्रायजगत्त्रयविधायकः ॥
संस्तुवन्वैदिकैर्मंत्रैरीशानमपराजितम् ॥२६॥
नमस्येहमिदं रूपं शश्वद्वरदमीश्वरम् ॥
तेजोमयं महादेवं योगिध्येयं निरंजनम् ॥२७॥
आपूर्यमाणं भवता तेजसा गगनांतरम् ॥
परिपृच्छ्यः सुरावासः क्षणाद्देव भविष्यति ॥२८॥
सिद्धचारणगन्धर्वा देवाश्च परमर्षयः ॥
नावसन्दिवि संचारं लभेरंस्तेजसा तव ॥२९॥
पृथ्वी च सकला चैव तप्यमाना तवौजसा ॥
चराचरसमुत्पत्तिक्षमा नैव भविप्यति ॥३०॥
उपसंहृत्य तेजः स्वमरुणाचलसंज्ञया ॥
भव स्थावरलिंगं त्वं लोकानुग्रहकारणात् ॥३१॥
ज्योतिर्मयमिदं रूपमरुणाचलसंज्ञितम् ॥
ये नमन्ति नरा भक्त्या ते भवन्त्यमराधिकाः ॥३२॥
सेवंतां सकला लोकाः सिद्धाश्च परमर्षयः ॥
गणाश्च विविधा भूमौ मानुषं भावमास्थिताः ॥३३॥
दिव्याराम समुद्भूतकल्पकाद्याः सुरद्रुमाः ॥
सेविनस्त्वां प्ररोहंतु भरिता विविधैः फलैः ॥३४॥
दिव्यौषधिगणास्सर्वे सिंहाद्या मृगजातयः ॥
प्रशांताः परिवर्त्तंता पापकल्मषनाशनम् ॥३५॥
अयनद्वयभिन्नेन गमनेनापि संयुतः ॥
न लंघयिष्यति रविः शृंगं लिंगतनोस्तव ॥३६॥
दिव्य दुंदुभिशंखानां घोषैः पुष्पौघवृष्टिभिः ॥
सेवितो भव देव त्वमप्सरोनृत्यगीतिभिः ॥३७॥
अमरत्वं च सिद्धत्वं रससिद्धीश्च निर्वृतिम् ॥
लभंतां मानुषा नित्यं त्वत्संनिधिमुपागताः ॥३८॥
ईशत्वं च वशित्वं च सौभाग्यं कालवंचनम् ॥
त्वामाश्रित्य नरास्सर्वे लभंतामरुणाचल ॥३९॥
सर्वावयवदानेन सर्वव्याधिविनाशनात् ॥
सर्वाभीष्टप्रदानेन दृश्यो भव महीतले ॥४०॥
तथेति वरदं देवमरुणाद्रिपतिं शिवम् ॥
प्रणम्य कमलानाथः प्रार्थयन्निदमब्रवीत् ॥४१॥
प्रसीद करुणापूर्ण शोणशैलेश्वर प्रभो ॥
महेश सर्वलोकानां हिताय प्रकटोदय ॥४२॥
यदाहं त्वामुपाश्रित्य जगद्रक्षणदक्षिणः ॥
श्रीपतित्वमनुप्राप्तस्तदा भक्ता भवंतु ते ॥४३॥
नाल्पपुण्यैरुपास्येत त्वद्रूपं महदद्भुतम् ॥
मया च ब्रह्मणा चैवमदृष्टपदशेखरः ॥४४॥
प्रदक्षिणानमस्कारैर्नृत्यगीतैश्च पूजनैः ॥
त्वामर्चयंति ये मर्त्याः कृतार्थास्ते गतांहसः ॥४५॥
उपवासैर्व्रतैः सत्रैरुपहारैस्तथार्चनैः ॥
त्वामर्चयंति मनुजाः सार्वभौमा भवंतु ते ॥४६॥
आरामं मंडपं चापि कूपं विधिविशोधनम् ॥
कुर्वतामरुणाद्रीश संनिधाने पुनर्भव ॥४७॥
अंगप्रदक्षिणं कुर्वन्नष्टैश्वर्यसमन्वितः ॥
अशेषपातकैः सद्यो विमुक्तो निर्मलाशयः ॥४८॥
आवामप्यविमुंचंतौ सदा त्वत्पादपंकजम् ॥
ध्यातव्यं मनुजैः सर्वैस्तव संनिधिमागतैः ॥४९॥
तथास्त्विति वरं दत्त्वा विष्णवे चंद्रशेखरः ॥
भरुणाचलरूपेण प्राप्तः स्थावरलिंगताम् ॥५०॥
तैजसं लिंगमेतद्धि सर्वलोकैककारणम् ॥
अरुणाद्रिरिति ख्यातं दृश्यते वसुधातले ॥५१॥
युगांतसमये क्षुब्धैश्चतुर्भिरपि सागरैः ॥
अपि निर्मग्नलोकांतैरस्पृष्टांतिकभूतलम् ॥५२॥
गजप्रमाणैः पृषतैः पूरयंतो जगत्त्रयम् ॥
पुष्कराद्या महामेघा विश्रांता यस्य सानुनि ॥५३॥
प्रवृत्ते भूतसंहारे प्रकृतौ प्रतिसंचरे ॥
भविष्यत्सर्वबीजानि निषेदुर्यत्र निश्चयम् ॥५४॥
मया चाहूयमानेभ्यः प्रलयानंतरं पुनः ॥
यत्पादसेविविप्रेभ्यो वेदाध्ययनसंग्रहः ॥५५॥
सर्वासामपि विद्यानां कलानां शास्त्रसंपदाम् ॥
आगमानां च वेदानां यत्र सत्यव्यवस्थितिः ॥५६॥
यद्गुहागह्वरांतस्स्था मुनयः शंसितव्रताः ॥
जटिनः संप्रकाशंते कोटिसूर्याग्नितेजसः ॥५७॥
पंचब्रह्ममयैर्मंत्रैः पंचाक्षरवपुर्धरैः ॥
अकारपीठिकारूढो नादात्मा यः सदाशिवः ॥५८॥
अष्टभिश्च सदा लिंगैरष्टदिक्पालपूजितः ॥
अष्टमूर्त्तितया योऽयमष्टसिद्धिप्रदायकः ॥५९॥
यत्र सिद्धास्तथा लोकान्स्वान्स्वान्मुक्त्वा सुरेश्वराः ॥
अपेक्षंते स्थिता मुक्तिं विहाय कनकाचलम् ॥६०॥
एवं वसुंधरापुण्यपरिपाकसमुच्चयः ॥
अरुणाद्रिरिति ख्यातो भक्तभक्तिवरप्रदः ॥६१॥
कैलासान्मेरुशिखरादागतैर्देवसंचयैः ॥
पूज्यते शोणशैलात्मा शंभुः सर्ववरप्रदः ॥६२॥
इति कमलजवक्त्रपद्मजां तं मुदितमनाः सनको निशम्य भक्त्या ॥
विरचितविनयः प्रणम्य पुत्रः पितरमपृच्छदशेषवेदसारम् ॥६३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे ब्रह्मविष्णुस्तुतिपूर्वकं शंकरस्य स्थावरलिंगमाहात्म्यवर्णनंनाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP