अरूणाचलमाहात्म्यपूर्वार्धः - अध्यायः १२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ ब्रह्मोवाच ॥
इति संभाषमाणे तु महर्षौ मुनि सेविते ॥
विजहौ गिरिजा शंकां शिवभक्तवधाश्रिताम् ॥१॥
अथांतरिक्षादुदभूद्वाणी कर्णमनोहरा ॥
मा गमः शैलकन्ये त्वं पापनिप्कृतिकारणात् ॥२॥
गंगा च यमुना सिंधुर्गोदापि च सरस्वती ॥
नर्मदा सा च कावेरी शोणः शोणनदी च सा ॥३॥
अत्रैव नव तीर्थानि संभवंतु शिलातले ॥
त्वत्खड्गदारिते देवि कुरु तत्राघमर्षणम् ॥४॥
अस्मिन्नाश्वियुजे मासि ज्येष्ठानक्षत्र आगते ॥
निमज्य खड्गतीर्थे त्वं सलिंगा मासमावस ॥५॥
निवर्त्य सावनं मासमत्र दिक्पालसंमितम् ॥
ततः पाणिस्थितं लिंगं लब्ध्वा पापविशोधनम् ॥६॥
प्रतिष्ठापय तीर्थाग्रे लोकानुग्रहकारणात् ॥
उत्तीर्य तीर्थवर्येऽस्मिन्स्नात्वा लिंगेऽर्चिते शिवे ॥७॥
तापत्रयोपशांतिश्च त्रैलोक्यस्य न संशयः ॥
सर्वपापहरं लिंगं स्थावरं तीर्थसन्निधौ ॥८॥
स्थापय स्थिरया भक्त्या सदालोकहिताय च ॥
नक्षत्रे वैश्वदैवत्ये देवक्याः संगमाचर ॥९॥
महोत्सवसमायुक्तं यावद्दशदिनावधि ॥
कृत्वा चावभृथं पुण्यनक्षत्रे वह्निदैवते ॥१०॥
सायमभ्यर्च्य विधिवच्छोणाचलवपुर्मम ॥
ततस्ते दर्शयिष्यामि तैजसं रूपमात्मनः ॥११॥
एतत्कृतं ते लोकानां रक्षायै संभविष्यति ॥
इति तद्वचनं श्रुत्वा महर्षिवचनं च सा ॥१२॥
उभयं कर्तुमारेभे तपसा शैलकन्यका ॥
खङ्गेन दारयामास शिलातलमनाकुला ॥१३॥
उदजृंभत तीर्थानां नवकं तत्र तत्क्षणात् ॥
तस्य कण्ठस्थितं लिगं ध्यायन्ती पर्वतात्मजा ॥१४॥
तीर्थे ममज्ज तस्मिन्सा मुनीनामभ्यनुज्ञया ॥
तीर्थानां नवकं तत्र संजातं स्फटिकप्रभम् ॥१५॥
अंतर्वसतितः कांत्या मेचकीकृतमंजसा ॥
वसंत्यां शैलकन्यायां तीर्थे त्रिंशद्दिनं त्वथ ॥१६॥
शम्भोर्विरहसंतप्तं मनश्चंचलतां ययौ ॥
तत्र श्रिया सरोजानि चक्षुषोत्पलकाननम् ॥१७॥
मंदस्मितेन कुमुदं ससर्ज सलिलस्य सा ॥
देव्यास्तेनोदवासेन लोकास्तु निरुपद्रवाः ॥१८॥
कृतार्थास्सहसा जातास्तत्तत्कालफलान्विताः ॥
मासांते सा समुत्तीर्य कृत्वा देव्युत्सवं तथा ॥१९॥
कार्तिके मासि नक्षत्रे कृत्तिकाख्ये निशोदये ॥
पूजयित्वा तपःसिद्धैरुपचारैर्बहूदयैः ॥२०॥
अरुणाद्रिमयं लिंगं तुष्टाव जगदंबिका ॥
नमस्ते विश्वरूपाय शोणाचलवपुर्भृते ॥२१॥
तेजोमयाद्रिलिंगाय सर्वपाततकनाशिने ॥
ब्रह्मणा विष्णुना च त्वं दुष्परिच्छेद्यवैभवः ॥२२॥
अग्निरूपोऽपि सञ्छांतो लोकानुग्रहक्लृप्तये ॥
शक्त्या च तत्त्वसंघातकरः कालानलाकृतिः ॥२३॥
अद्रिश्रेष्ठारुणाद्रीश रूपलावण्यवारिधे ॥
विचित्ररूपमेतत्ते वेदवेद्यसुरार्चितम् ॥२४॥
तेजसां देव सर्वेषां बीजभूतं निगद्यसे ॥
दिव्यं हि परमं तेजस्तव देव महेश्वर ॥२५॥
यत्पुरा ब्रह्मणा दृष्टं विष्णुना च विचिन्वता ॥
अद्य पूतास्मि देवेश तव संदर्शनादहम्  २६॥
तेजो दर्शय मे दिव्यं सर्वदोषहरं परम् ॥
प्रार्थयंत्यां तदा देव्यामरुणाद्रिमयः शिवः ॥२७॥
आविर्बभूव तेजोभिरापूर्य भुवनांतरम् ॥
कोटिसूर्योदयप्रख्यं तुल्यं पूर्णेंदुकोटिभिः ॥२८॥
कालाग्निकोटिसंकाशं तेजः परमदृश्यत ॥
प्रणम्य परया भक्त्या मुनिभिः सार्धमंबिका  २९॥
विस्मयाक्रांतहृदया ननंद नलिनेक्षणा ॥
अथ तेजोनिधेस्तस्मादरुणाद्रिः समुत्थितः ॥३०॥
हिरण्मयोऽब्रवीद्वाचं पुरुषः कलकन्धरः ॥
प्रसन्नोऽस्मि तपोभिस्ते स्थानेषु मम कल्पितैः ॥३१॥
तेजोमयमिदं रूपमीक्षितं च त्वयाधुना ॥
कारणैर्बहुभिर्लोकान्रक्षेथास्त्वं जगन्मयि ॥३२॥
तपांसि कुरुषे भूमौ किमन्यत्प्रार्थितं तव ॥
मल्लोचनत्विषा तेद्य तमोराशिः समुत्थितः ॥३३॥
अशेषो हि प्रशांतोऽभूत्तेजसोऽस्य निरीक्षणात् ॥
अयं तु महिषो दुष्टो मद्भक्तिं लिंगपूजकः ॥३४॥
जग्राह सहसा ह्येतत्तस्य लिंगं गले स्थितम् ॥
अनेन भक्षितं तच्च नास्तिकस्योपदेशतः ॥३५॥
अकरोन्मय्यविश्वासं लिंगरूपे गले स्थिते ॥
क्रमेण सोपि संप्राप्तो मुनिजन्म मनोहरम् ॥३६॥
मामेवाभ्यर्चयन्ध्यायन्गणनाथत्वमावसन् ॥
पूर्वजन्मनि भक्तोऽयं महिषोपि त्वया हतः ॥३७॥
चिरं मल्लिंगधृग्यस्मात्सिद्धिरस्यापि देव्यतः ॥
शिवलिंगेष्वविश्वासः शिवभक्तावमाननम् ॥३८॥
न कर्त्तव्यं सदा भक्तैस्तस्माद्वै मुक्तिकांक्षिभिः ॥
दीक्षया रहितं लिगं येन संधार्यते बलात् ॥३९॥
न तादृशं फलं दत्ते वज्रवत्तं निहंति च ॥
न दोषस्तत्र किंचित्ते शोणाचलनिरीक्षणात् ॥४०॥
सफला नयनावाप्तिः सर्वदोषविनाशनात् ॥
त्वत्पुत्रस्तन्यदानेन धात्र्योपकृतमात्मजे ॥४१॥
त्वामपीतकुचां चक्रे वत्सलां भक्तरक्षिणीम् ॥
नक्षत्रे कृत्तिकाख्येऽत्र तव सन्निधिलोभतः ॥४२॥
प्रायश्चित्ताभिधानेन भवापीतकुचाभिधा ॥
पूजाशेषं समाधाय भक्तानुग्रहहेतवे ॥४३॥
भज मां करुणामूर्तिरपीतकुचनायिका ॥
इति देवस्य वचनमाकर्ण्यात्यंतशीतलम् ॥४४॥
प्रणम्य प्रार्थितवती प्रोवाच च तमंबिका ॥
देवदेव प्रसादेन त्वयानुग्रहशालिना ॥४५॥
एतत्ते दर्शितं तेजो दृष्टं देवैश्च मानवैः ॥
प्रत्यक्षं कृत्तिकामासि मद्व्रतांतमहोत्सवे ॥४६॥
नक्षत्रे कृत्तिकाख्येऽस्मिंस्तेजस्ते दृश्यतां परम् ॥
तद्वीक्षितमिदं तेजः परमं प्रतिवत्सरम् ॥४७॥
दृष्ट्वा समस्तैर्दुरितैर्मुच्यतां सर्वजंतवः ॥
तथेति देवदेवेन प्रोचेऽथांतर्दधे गिरौ ॥४८॥
प्रदक्षिणं चकारैनं सखीभिः सा ततोंऽबिका ॥
घनश्यामलया कांत्या परितो जृंभमाणया ॥४९॥
अरुणाद्रिमयं लिंगं चक्रे मरकतप्रभम् ॥
मंदं चरन्ती जाताभिः प्रभाभिः पादपद्मयोः ॥५०॥
तस्तार परितो भूमिं पद्मपत्रैः सपल्लवैः ॥
प्रफुल्लकनकांभोजनीलोत्पलदलोत्करैः ॥५१॥
अर्चयन्तीव शोणाद्रिमभितो दृष्टिकांतिभिः ॥
इन्द्रादिलोकपालानामंगनाभिर्निषेविता ॥५२॥
प्रसादिता मातृगणैर्गंधदानविभूषणैः ॥
छत्रचामरभृंगारतालवृन्तफलाचिकाः ॥५३॥
वहन्तीभिः सुरस्त्रीभिर्वृता मुनिवधूयुता ॥
प्रदक्षिणं चकारैनमरुणाद्रिं स्वयंप्रभम्  ५४॥
कांक्षन्ती शिवसायुज्यं विवाहाग्निमिवाद्रिजा ॥
तस्यां प्रदक्षिणं भक्त्या कुर्वाणायां पदेपदे ॥५५॥
प्रेषिता शंभुना देवाः परिवव्रुः सुरेश्वराः ॥
सरस्वतीसमं धात्रा विष्णुना च समं रमा ॥५६॥
सर्वदिक्पालकांताभिः समेता शैलबालिका ॥
निरुन्धतीव देवेन्द्रं सलिलैर्वरदानतः ॥५७॥
अद्रिनाथस्वरूपस्य शीतत्वमिव कुर्वती ॥
तपस्ययाऽविनाभावाद्देवस्येव कृतस्मृतिः ॥५८॥
दुष्करस्योदवासस्य बोधयन्तीव साधुताम् ॥
ऋषीणां देवमानानामुपदेष्टुमिव क्रमात् ॥५९॥
क्रीडामिव पुराभ्यस्तां तपसापि च संगता ॥
आत्मानं विरहोत्तप्तामात्मस्थं तादृश शिवम् ॥६०॥
संचिंत्य चोभयोः कर्तुं शीतलत्वं जले स्थिता ॥
तीर्थानामिव सर्वेषामुद्भूतानां शिलातले ॥६१॥
आधिक्यमथ लोकस्य वक्तुकामा स्वयं स्थिता ॥
दुरितघ्नं च पंचाग्निमर्थावासं सुदुष्करम् ॥६२॥
अधिगम्य तपस्तस्य शांतिं कर्तुमिव स्थिता ॥
महिषासुरकंठोत्थरक्तधारापरिप्लुतम् ॥६३॥
क्षालयंतीव लिंगं तदमलैस्तीर्थवारिभिः ॥
अरुणाख्यं पुरं रम्यं निर्मितं विश्वकर्मणा ॥६४॥
अपीतकुचनाथेशशोणाद्रीश्वरतुष्टये ॥
शृंगेषु यस्य सौधेषु वसन्त्यो वारयोषितः ॥६५॥
अधःकृताभ्रतडितो जिगीषंतीव चामरीः ॥
यत्तुंगसौधशृंगाग्रे गायंतीर्वारयोषितः ॥६६॥
सिद्धचारणगंधर्वविद्याधरविराजितम् ॥
अष्टापदरथाक्रांतमष्टवीथिविराजितम् ॥६७॥
अष्टापदपथाकारमष्टदिक्पालपूजितम् ॥
अष्टसिद्धियुतैः सिद्धैरष्टमूर्तिपदाश्रयैः ॥६८॥
अष्टांगभक्तियुक्तैस्तैर्युक्तमष्टांगबुद्धिभिः ॥
चातुर्वर्ण्यगुणोपेतमुपवर्णं परिष्कृतम् ॥६९॥
लसत्सुवर्णदुवर्णशालामालासमास्थितम् ॥
शंखदुंदुभिनिस्साणमृदंगमुरजादिभिः ॥७०॥
वीणावेणुमुखैस्तालैः सालापैरुपरंजितम् ॥
ब्रह्मघोषनिनादेन महर्षीणां शिवात्मनाम् ॥७१॥
सेवितव्यं दिने दिव्यसमदर्शवृषध्वजम् ॥
नवरत्नप्रभाजालैर्नवग्रहसमोदयैः ॥७२॥
निशादिवसयोरेवं दर्शयन्निव सर्वदा ॥
विष्णुः स्थितश्च तं प्रीत्या सिषेवे पुरतो विभुम् ॥७३॥
शक्रः सुरगणैः सार्धं सहस्राक्षः समाययौ ॥
पपात दिव्यगंधाढ्या पुष्पवृष्टिः समंततः ॥७४॥
व्योमगंगाजलोत्संगशीतलो मरुदाववौ ॥
अतीव सौरभामोदवासिताखिलदिङ्मुखः ॥७५॥
कनकांकितशृंगाग्रपरिधूतवनावलिः ॥
दर्पसंभ्रमसंनद्धो ननाद वृषभो मुहुः ॥७६॥
वसंतप्रमुखाः सर्वे सहर्षमृतवः पुरः ॥
असेवंत प्रियकरैः पुष्पैः स्वयमथोचितैः ॥७७॥
गणैश्च विविधाकाराः सिद्धाश्च परमर्षयः ॥
सुराश्च कुतुकोपेताः समागच्छन्दिदृक्षवः ॥७८॥
कुंकुमक्षोदसंमिश्रकर्पूररजसान्वितः ॥
चर्यामुष्टिमहासारः समकीर्यत सर्वतः ॥७९॥
अथ मृदंगकमर्दलझल्लरीपटहदुंदुभितालसमन्वितैः ॥
जलजकीचककाहलनिस्वनैः सुरकृतैर्भुवन समपूरयन् ॥८०॥
सुरवधूजननृत्तनिरंतरोल्लुलिततुंबरुगायनगीतिभिः ॥
अभिवृतो मुनिदेवगणान्वितो वृषगतः समदर्शि वृषध्वजः ॥८१॥
सरसमेत्य शिवः करुणानिधिर्नतमुखीमपि तामपलज्जया ॥
ललितमंकमनंगरिपुः शिवां धृतिमहानधिरोप्य जहर्ष सः ॥८२॥
ललितया निजया प्रिययान्वितः सुरमुनींद्रसमाजसमावृतः ॥
ललितमप्सरसां मुहुरादरान्नटनमैक्षत गीतिसमन्वितम् ॥८३॥
अथ शिवः सुरराजसमर्पिताञ्छुभपटीरमुखानिलसौरभान् ॥
हिमगिरिप्रहितांश्च समग्रहीन्मृगमदैः सह गंधसमुच्चयान् ॥८४॥
समनुलेपितहारसुमंडितावभिगतौ सिततां समलंकृतौ ॥
स्वयमपीतकुचाकुचकुड्मलावरणरंभणचञ्चलसत्करौ ॥८५॥
कठिनतुंगघनस्तनकोरकस्थगितमंगलगंधमनोहराम् ॥
गिरिसुतामधिगम्य शिवः स्वयं विरहतापमशेषमपाकरोत् ॥८६॥
अथ विनोदशतैरुपलक्षितां निजवियोगजताप कृशान्विताम् ॥
अरुणशैलपतिः स्वयमद्रिजां वरमभीप्सितमर्थय चेत्यशात् ॥८७॥
सकुतुकं प्रणिपत्य नगात्मजा पुररिपुं भुवनत्रयगुप्तये ॥
इममयाचत शोणगिरीश्वरं वरमुदारमनुग्रहसंमुदम् ॥८८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे देव्याः शिवसमागमवर्णनंनाम द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP