|
आर्त [ārta] a. a. [आ-ऋ-क्त] Afflicted with, struck by, suffering from, pained by; सा त्रियामा तदार्तस्य चन्द्रमण्डल- मण्डिता [Rām.2.13.15;] usually in comp., कामार्त, क्षुधार्त, तृषार्त &c. Sick, diseased; आर्तस्य यथौषधम् [R.1.28;] [Ms.4.236.] Distressed, afflicted, struck by calamity, oppressed, unhappy; आर्तो जिज्ञासुरर्थार्थी [Bg.7.16;] आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि [Ś.1.11;] [R.2.28,8.31,] 12.1,32. Perishable (विनाशिन् अतोऽन्यदार्तम्) [Bṛi. Up.3.4.2.] Inconvenient; आर्ता यस्मिन् काले भवन्ति स आर्तः कालः । ŚB. on [MS.6.5.37.] -Comp. -नादः, -ध्वनिः, -स्वरः a cry of distress, -बन्धुः, -साधुः a friend of the distressed.
|