Dictionaries | References उ उद्यानम् { udyānam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 उद्यानम् The Practical Sanskrit-English Dictionary | Sanskrit English | | उद्यानम् [udyānam] (-नः also) Going or walking out. उद्यानं ते पुरुष नावयानम् [Av.8.1.6.] A garden, park, pleasure garden; बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या [Me.7,26,35;] oft. opp. to वन; cf. दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः [Ś.1.17.] Purpose, motive. N. N. of a country to the North of India. -Comp.-पालः, -पालकः, -रक्षकः a gardener, superintendent or keeper of a garden; उद्यानपालसामान्यमृतवस्तमुपासते [Ku.2.36.] Rate this meaning Thank you! 👍 उद्यानम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun भूमेः वनस्य वा अंशः यः तस्य प्राकृतिकरुपेण जनानां कृते संरक्षितः अस्ति। Ex. अस्मिन् राष्ट्रीये उद्याने नैकविधानि जीवानि दृश्यन्ते। HYPONYMY:साहसिकक्रीडाङ्गणम् ONTOLOGY:भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmউদ্যান benউদ্যান gujઉદ્યાન kasپارَک kokउद्यान malഉദ്യാനം mniꯉꯥꯛ ꯁꯦꯜꯂꯕ꯭ꯃꯐꯝ panਪਾਰਕ tamபூங்கா telఉద్యానవనం urdنیشنل پارک noun तत् कृत्रिमं वनं यत्र नैकानां पुष्पफलवृक्षाणां रोपणं कृतम्। Ex. बालकाः उद्याने बीजपूराणि लूनाति। HYPONYMY:वाटी अशोकवाटिका ईडेनम् वैश्रम्भकम् सुकुमारवनम् वैभ्राजवनम् चैत्ररथः नन्दनम् आम्रवनम् फलोद्यानम् पुष्पवाटिका MERO MEMBER COLLECTION:ओषधिः ONTOLOGY:भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:वाटिका उपवनम् आरामः पुष्पवाटीका तेवनम्Wordnet:asmবাগিচা bdबागान benবাগীচা gujબગીચો hinबगीचा kanತೋಟ kasباغ kokबाग malതോട്ടം marबगीचा mniꯍꯩꯀꯣꯜ꯭ꯂꯩꯀꯣꯜ nepबगैंचा oriବଗିଚା panਬਗੀਚਾ telతోట urdباغ , گلشن , باغیچہ , پارک , باڑی noun भारतस्य उत्तरदिशि वर्तमानः एकः प्रदेशः । Ex. उद्यानस्य उल्लेखः कोषे अस्ति Related Words वाइल्डरिवर्स उद्यानम् उद्यानम् राष्ट्रीय उद्यानम् वाइल्ड रिवर्स राष्ट्रीय उद्यान उद्यान উদ্যান نیشنل پارک پارَک பூங்கா ઉદ્યાન ଉଦ୍ୟାନ ಉದ್ಯಾನ ഉദ്യാനം बगैंचा باغ తోట বাগিচা বাগীচা parkland ತೋಟ बागान बगीचा बाग ਪਾਰਕ બગીચો തോട്ടം park ఉద్యానవనం ਬਗੀਚਾ ବଗିଚା தோட்டம் आरामः पुष्पवाटीका विमलव्यूहः मण्डलमार्गः अञ्जीरवृक्षः आखोटः तेवनम् बान्धवगढम् सर्वतोभद्रः वनस्पतीय धन्वः उपवनम् अशोकवाटिका मकरन्दः आक्रीड वाटिका वाटी जीर्ण लीला मदन मधु देव હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 ০০০ ૦૦૦ ୦୦୦ 00000 ০০০০০ 0000000 00000000000 00000000000000000 000 பில்லியன் 000 மனித ஆண்டுகள் 1 १ ১ ੧ ૧ ୧ 1/16 ರೂಪಾಯಿ 1/20 1/3 ૧।। 10 १० ১০ Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP