Dictionaries | References

उद्यानम्

   { udyānam }
Script: Devanagari

उद्यानम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
उद्यानम् [udyānam]   (-नः also)
   going or walking out. उद्यानं ते पुरुष नावयानम् [Av.8.1.6.]
   A garden, park, pleasure garden; बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या [Me.7,26,35;] oft. opp. to वन; cf. दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः [Ś.1.17.]
   purpose, motive.
  N. N. of a country to the north of india. -Comp.
-पालः, -पालकः, -रक्षकः   a gardener, superintendent or keeper of a garden; उद्यानपालसामान्यमृतवस्तमुपासते [Ku.2.36.]

उद्यानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  भूमेः वनस्य वा अंशः यः तस्य प्राकृतिकरुपेण जनानां कृते संरक्षितः अस्ति।   Ex. अस्मिन् राष्ट्रीये उद्याने नैकविधानि जीवानि दृश्यन्ते।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  तत् कृत्रिमं वनं यत्र नैकानां पुष्पफलवृक्षाणां रोपणं कृतम्।   Ex. बालकाः उद्याने बीजपूराणि लूनाति।
MERO MEMBER COLLECTION:
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  भारतस्य उत्तरदिशि वर्तमानः एकः प्रदेशः ।   Ex. उद्यानस्य उल्लेखः कोषे अस्ति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP