Dictionaries | References उ उद्यानम् { udyānam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 उद्यानम् The Practical Sanskrit-English Dictionary | Sanskrit English | | उद्यानम् [udyānam] (-नः also) going or walking out. उद्यानं ते पुरुष नावयानम् [Av.8.1.6.] A garden, park, pleasure garden; बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या [Me.7,26,35;] oft. opp. to वन; cf. दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः [Ś.1.17.] purpose, motive. N. N. of a country to the north of india. -Comp.-पालः, -पालकः, -रक्षकः a gardener, superintendent or keeper of a garden; उद्यानपालसामान्यमृतवस्तमुपासते [Ku.2.36.] Rate this meaning Thank you! 👍 उद्यानम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun भूमेः वनस्य वा अंशः यः तस्य प्राकृतिकरुपेण जनानां कृते संरक्षितः अस्ति। Ex. अस्मिन् राष्ट्रीये उद्याने नैकविधानि जीवानि दृश्यन्ते। HYPONYMY:साहसिकक्रीडाङ्गणम् ONTOLOGY:भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmউদ্যান benউদ্যান gujઉદ્યાન kasپارَک kokउद्यान malഉദ്യാനം mniꯉꯥꯛ ꯁꯦꯜꯂꯕ꯭ꯃꯐꯝ panਪਾਰਕ tamபூங்கா telఉద్యానవనం urdنیشنل پارک noun तत् कृत्रिमं वनं यत्र नैकानां पुष्पफलवृक्षाणां रोपणं कृतम्। Ex. बालकाः उद्याने बीजपूराणि लूनाति। HYPONYMY:वाटी अशोकवाटिका ईडेनम् वैश्रम्भकम् सुकुमारवनम् वैभ्राजवनम् चैत्ररथः नन्दनम् आम्रवनम् फलोद्यानम् पुष्पवाटिका MERO MEMBER COLLECTION:ओषधिः ONTOLOGY:भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:वाटिका उपवनम् आरामः पुष्पवाटीका तेवनम्Wordnet:asmবাগিচা bdबागान benবাগীচা gujબગીચો hinबगीचा kanತೋಟ kasباغ kokबाग malതോട്ടം marबगीचा mniꯍꯩꯀꯣꯜ꯭ꯂꯩꯀꯣꯜ nepबगैंचा oriବଗିଚା panਬਗੀਚਾ telతోట urdباغ , گلشن , باغیچہ , پارک , باڑی noun भारतस्य उत्तरदिशि वर्तमानः एकः प्रदेशः । Ex. उद्यानस्य उल्लेखः कोषे अस्ति Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP