Dictionaries | References

ऋणम्

   
Script: Devanagari

ऋणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  निरुपितकालपर्यन्तम् उपयोगार्थे पुनर्देयत्त्वेन स्वीकृत्य यत् गृहीतम्   Ex. सुवर्णकारः न्यासम् गृहीत्वा ऋणम् ददाति
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  पुनर्देयत्वेन स्वीकृत्य यत् गृहीतम्   Ex. कुसीदाख्यम् ऋणम् यथा [श. क]
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasقرض
mniꯁꯦꯟꯗꯣꯟ
urdادھار , قرض , ادھاری , بقایا , دینداری
 noun  पुरुषेण संस्थया वा अन्यस्मै पुरुषाय संस्थायै वा दत्ता सेवा।   Ex. हिन्दूधर्मानुसारेण मातृऋणं पितृऋणं गुरुऋणं तथादेवऋणम् इति चत्वारि प्रमुखानि ऋणानि सन्ति।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
gujઋણ
mniꯂꯃꯟ
nepऋण
urdفرض , ذمہ داری , قرض
 noun  पुनर्देयत्वेन स्वीकृत्य यत् गृहीतम् धनम्।   Ex. तेन धनागारात् गृहनिर्माणार्थे ऋणं गृहीतम्।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP