निरुपितकालपर्यन्तम् उपयोगार्थे पुनर्देयत्त्वेन स्वीकृत्य यत् गृहीतम्
Ex. सुवर्णकारः न्यासम् गृहीत्वा ऋणम् ददाति
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
पुनर्देयत्वेन स्वीकृत्य यत् गृहीतम्
Ex. कुसीदाख्यम् ऋणम् यथा [श. क]
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
पुरुषेण संस्थया वा अन्यस्मै पुरुषाय संस्थायै वा दत्ता सेवा।
Ex. हिन्दूधर्मानुसारेण मातृऋणं पितृऋणं गुरुऋणं तथा च देवऋणम् इति चत्वारि प्रमुखानि ऋणानि सन्ति।
ONTOLOGY:
अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
पुनर्देयत्वेन स्वीकृत्य यत् गृहीतम् धनम्।
Ex. तेन धनागारात् गृहनिर्माणार्थे ऋणं गृहीतम्।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)