Dictionaries | References क कलिका { kalikā } Script: Devanagari See also: कलि , कली Meaning Related Words Rate this meaning Thank you! 👍 कलिका हिन्दी (hindi) WN | Hindi Hindi | | See : कली Rate this meaning Thank you! 👍 कलिका A dictionary, Marathi and English | Marathi English | | kalikā or kalī f S An unblown flower, a bud. Rate this meaning Thank you! 👍 कलिका Aryabhushan School Dictionary | Marathi English | | f A bud, an unblown flower. Rate this meaning Thank you! 👍 कलिका मराठी (Marathi) WN | Marathi Marathi | | See : कळी Rate this meaning Thank you! 👍 कलिका महाराष्ट्र शब्दकोश | Marathi Marathi | | स्त्री. कळीं ; न उमलेळें फुल ; मुकुल ; कुड्मल . ( सं . कलिका ) Rate this meaning Thank you! 👍 कलिका नेपाली (Nepali) WN | Nepali Nepali | | See : कोपिला Rate this meaning Thank you! 👍 कलिका A Sanskrit English Dictionary | Sanskrit English | | कलिका f. af. the sixteenth part of the moon, [Bhartṛ.] कला a division of time (= q.v.) an unblown flower, bud, [Śak.] ; [Ragh.] &c. the bottom or peg of the Indian lute (made of cane), [L.] N. of several metresकान्त-क्° a kind of artificial verse (cf.) ROOTS:कान्त क्° N. of wk. on medicine.कलिका b See p. 261, col. 3. Rate this meaning Thank you! 👍 कलिका The Practical Sanskrit-English Dictionary | Sanskrit English | | कलिका [kalikā] 1 A digit of the moon. A division of time.कलिका [kalikā] कलिः [kaliḥ] कलिः f. An unblown flower; a bud; चूतानां चिरनिर्गताऽपि कलिका बध्नाति न स्वं रजः [Ś.6.4.] किमा- म्रकलिकाभङ्गमारभसे [Ś.6;] [Ṛs.6.17;] [R.9.33.] A digit. streak. The bottom or peg of the Indian lute. A king of poetic composition (akin to बिरुद). Rate this meaning Thank you! 👍 कलिका Shabda-Sagara | Sanskrit English | | कलिका f. (-का) 1. An unblown flower. 2. The bottom or peg of a lute. E. कल् to count, इन् affix कलि, and ROOTS:कल् इन् कलि with ङीष्, कली as above; again, कन् pleonastic affix, and टाप् fem. do. Rate this meaning Thank you! 👍 कलिका संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun अस्फुटितपुष्पम्। Ex. मालिकः कलिकानाम् उन्मूलनार्थे बालकाय कुप्यति। HYPONYMY:लवङ्गम् ONTOLOGY:भाग (Part of) ➜ संज्ञा (Noun) SYNONYM:मुकुलः मुकुलम् कुदमलः कुड्मलः जालकम् क्षारकः प्ररोहः अङ्कुरः पल्लवः पल्लवम् कोषः कोरकः कोरकम्Wordnet:asmকলি bdथफिनाय benকলি gujકળી hinकली kanಮೊಗ್ಗು kasٹوٗر kokकळो malമൊട്ടു് marकळी mniꯂꯩ꯭ꯑꯄꯣꯝꯕ nepकोपिला oriକଢ଼ି panਕਲੀ tamமொட்டு telమొగ్గ urdکلی , شگوفہ , غنچہ , بن کھلا پھول noun वैद्यकीयविषयिका एका कृतिः । Ex. कलिकायाः उल्लेखः कोषे अस्ति noun नैकानि वृत्तानि । Ex. कलिका इति नाम नैकानां वृत्तानां वर्तते noun छन्दोविशेषः । Ex. कलिका इति नामकानां नैकेषां छन्दसाम् उल्लेखः कोषे अस्ति noun एकः ग्रन्थः । Ex. कलिका इति एकः वैद्यकग्रन्थः वर्तते Related Words कलिका bud कळी कळो थफिनाय மொட்டு કળી ಮೊಗ್ಗು മൊട്ടു് কলি ٹوٗر మొగ్గ कली ਕਲੀ କଢ଼ି कोपिला winter bud कुड्मलः कुदमलः floral bud axillary bud resting bud vegetative bud wing bud कोरकम् क्षारकः solid ectodermal bud reproductive bud apical bud प्ररोहः stem bud mixed bud taste bud bud flower- dard limb bud collateral bud accessory bud adventitious bud ambiparous bud germen कोरकः serial bud lung bud उत्रवाट उथारा इन्दुकलिका कलिकापूर्व्व कोतियाळ अङ्कुरः चित्कलिका चित्कळिका लवङ्गः मुकुलम् पल्लवम् nannophanerophyte कळेकाम लवङ्गम् unblown imaginal bud मुकुलः propagule कळिका कोषः पिप्पली पल्लवः bud scale bulbil क्षारक जालकम् जृम्भ reproductive निर्गम् mixed उद्दाम naked इन्दु shoot flower eye heart रेणुका कलि कळा दीप पद्म હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP