Dictionaries | References

घातकः

   
Script: Devanagari

घातकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यः हन्ति।   Ex. घातकाय देहान्तदण्डं दत्तम्।
HYPONYMY:
आत्मघ्नः पितृघ्नः
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
मारकः घाती जीवान्तकः वधकः वृकतिः आततायी उन्माथः शिरिः हन्ता
Wordnet:
asmহত্যাকাৰী
benহত্যাকারী
gujહત્યારો
hinहत्यारा
kanಕೊಲೆಗಾರ
kasقٲتِل
kokखुनी
malകൊലപാതകി
marखुनी
nepहत्यारा
panਖੂਨੀ
tamகொலைக்காரன்
telహంతకుడు
urdقاتل , خونی , ہتیھارا
   See : वधकः, शत्रुः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP