Dictionaries | References

पतिः

   
Script: Devanagari

पतिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  स्त्रियः पाणिग्रहीता।   Ex. अलकायाः पतिः अधिकारभ्रंशात् स्वकुटुम्बस्य पालनं कर्तुम् असमर्थत्वेन अतीव दुःखी अभवत्।
ATTRIBUTES:
विवाहित
HOLO MEMBER COLLECTION:
दम्पती
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
भर्ता स्वामी आर्यपुत्रः कान्तः प्राणनाथः रमणः वरः गृही गुरुः हृदयेशः जामाता सुखोत्सवः नर्मकीलः रतगुरुः धवः परिणेता ईश्वरः ईशिता अधिपतिः नेता परिवृढः
Wordnet:
asmস্বামী
bdफिसाइ
benস্বামী
gujપતિ
hinपति
kanಗಂಡ
kasخانٛدار , روٗن
kokघोव
malപതി
marनवरा
mniꯃꯄꯨꯔꯣꯏꯕ
nepश्रीमान्
oriସ୍ୱାମୀ
panਪਤੀ
tamகணவர்
telభర్త
urdشوہر , خاوند , میاں , شریک حیات

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP