सः युवकः यस्य विवाहः सुनिश्चितः वा यस्य विवाहादनन्तरं बहुकालः न व्यतीतः।
Ex. स्वस्य बालकाय वरस्य रूपे दृष्ट्वा माता प्रसन्ना अभवत्।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
bdहौवागोदान
gujવરરાજા
hinवर
kanಮದುಮಗ ವರ
kasمہرازٕ
malവരന്
marनवरदेव
nepबेहुलो
panਲਾੜਾ
tamமணமகன்
telవరుడు
urdدولہا , دلہا , نوشہ