Dictionaries | References
p

pick

   
Script: Latin

pick

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
kasاِنٛتِخاب , دٲج , اِنتِخاب
malതിരഞ്ഞെടുക്കല് , തിരഞ്ഞെടുപ്പ് , കൈക്കൊള്ളല് , കൂന്താലി , മണ്‍കോരിക
oriଚୟନ , ପସନ୍ଦ , ସର୍ବୋତ୍ତମ , ସର୍ବୋତ୍କୃଷ୍ଟ| , ଚୟନ
urdانتخاب , پسند , ترجیح , نہایت عمدہ , افضل ترین , عمدہ ترین , کدالی , انتخاب , چناؤ , پسند کرنا , چھانٹنا
 verb  

pick

   निवडणे
   (काळजीपूर्वक) निवडून घेणे
   कुदळीने खोदणे
   (फळे, फुले वगैरे) तोडणे, खुडणे
   (to steal) चोरणे, उपटणे
   (to collect) गोळा करणे, उचलणे, वेचणे
   choose
  स्त्री. कुदळ
  पु. Text.(weft thread)वाणधागा

pick

भूगोल  | English  Marathi |   | 

pick

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Pick,v. t.चि 5 U, ग्रह् 9 U, समाहृ 1 P, आ-दा 3 A, उद्-धृ 1 P, 10, लू 9 U, छिद् 7 P, (flower &c.).
   2शुध् c., मृज् 2 P or c., परिष्कृ 8 U.
   3 (Up) वृ 5 U, उद्धृ, 1 P, उद्ग्रह्; पृथक् कृ; ‘p. a boneअस्थिमांसं चर्व् 1 P, 10; ‘p. out’ उत्पट् 10, निष्कृष् 1 P; ‘p. a quarrelकलहं उत्-स्था c. (उत्थापयति); ‘p. holes’ (in another's coat) परस्य छिद्राणि दृश् 1 P, रंध्राणि-छिद्राणि-अन्विष् 4 P; ‘p. the pocketग्रंथिं छित्त्वा अपहृ. -s.
ROOTS:
वृउद्धृउद्ग्रह्पृथक्कृअस्थिमांसंचर्व्उत्पट्निष्कृष्कलहंउत्स्थाउत्थापयतिपरस्यछिद्राणिदृश्रंध्राणिछिद्राणिअन्विष्ग्रंथिंछित्त्वाअपहृ
   Pick-
   -axe,see.">q. v.
   2उद्धारः, वरणं.
ROOTS:
उद्धारवरणं
   3विशिष्टभागः, उत्कृष्टभागः;ear-p.’ कंडूयनकं;tooth- -p.’ दंतोल्लेखनी; ‘p.-axeटंकः, पाषाण- -भेदनी, पाषाणदारणः; ‘p. -pocketग्रंथि- -च्छेदकः-चौरः.
ROOTS:
विशिष्टभागउत्कृष्टभागकंडूयनकंदंतोल्लेखनीटंकपाषाणभेदनीपाषाणदारणग्रंथिच्छेदकचौर
   -ing,s.उद्धरणं, उद्ग्रहणं.
ROOTS:
उद्धरणंउद्ग्रहणं

pick

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To PICK , v. a.
(Gather by plucking) अङ्गुलिभिर् ग्रह् (c. 9. गृह्लाति,ग्रहीतुं) or आदा (c. 3. -ददाति -दत्ते -दातुं) or चि (c. 5. चिनोति,चेतुं) or अवचि or लू or छिद्;
he picks a branch from the tree,’ वृक्षपल्लवम् आदत्ते. —
(Clean with the teeth or claws) दन्तैःor नखैः or अङ्गुलिभिः शुध् or मृज् or परिष्कृ. —
(Pick a bone) अस्थिमांसम् दन्तैर् उत्कृष् (c. 1. -कर्षति -क्रष्टुं) or निष्कृष् or चर्व् (c. 1. चर्वति -र्वितुं), अस्थिपरिष्कारं कृ, अस्थिशोधनं कृ. —
(Cull, select) उद्धृ (c. 1. -हरति -हर्त्तुं), समुद्धृ, उद्ग्रह् वृ, उद्वृ, चूर्णिं कृ. —
(Separate with the fingers) अङ्गुलिभिः पृथक्कृ or खण्डीकृ. —
(Pick off) प्रत्येकं or एकैकशो हृ or उद्धृ, पृथक् पृथग् उद्धृ. —
(Pick out, select) उद्धृ, समुद्धृ. —
(Pick out, pluck out) उत्पट् (c. 10. -पाटयति -यितुं), उल्लुञ्च् (c. 1. -लुञ्चति -ञ्चितुं), उद्धृ, समुद्धृ, उत्कृष्, उल्लुञ्चनं कृ. —
(Pick up) उद्धृ, समुद्धृ, आदा, ग्रह्, उद्ग्रह्, प्रतिग्रह्, उत्था in caus. (-थाप-यति -यितुं, rt. स्था), समुत्था. —
(Pick the ear) कर्णशोधनं कृ, कर्ण-निर्घर्षणं कृ. —
(Pick the nose) नासाशोधनं कृ, नासानिर्घर्षणं कृ. —
(Pick the teeth) दन्तशोधनं कृ, दन्तनिर्घर्षणं कृ. —
(Pick the pocket) कोषस्थद्रव्यं छलेन अपहृ or हृ, कोषं छित्त्वा तत्रस्थद्रव्यम्अपहृ. —
(Pick holes) छिद्रान्वेषणं कृ.
ROOTS:
अङ्गुलिभिर्ग्रह्गृह्लातिग्रहीतुंआदाददातिदत्तेदातुंचिचिनोतिचेतुंअवचिलूछिद्वृक्षपल्लवम्आदत्तेदन्तैनखैअङ्गुलिभिशुध्मृज्परिष्कृअस्थिमांसम्दन्तैर्उत्कृष्कर्षतिक्रष्टुंनिष्कृष्चर्व्चर्वतिर्वितुंअस्थिपरिष्कारंकृअस्थिशोधनंउद्धृहरतिहर्त्तुंसमुद्धृउद्ग्रह्वृउद्वृचूर्णिंपृथक्कृखण्डीकृप्रत्येकंएकैकशोहृपृथक्पृथग्उत्पट्पाटयतियितुंउल्लुञ्च्लुञ्चतिञ्चितुंउल्लुञ्चनंप्रतिग्रह्उत्थाथापयतिस्थासमुत्थाकर्णशोधनंकर्णनिर्घर्षणंनासाशोधनंनासानिर्घर्षणंदन्तशोधनंदन्तनिर्घर्षणंकोषस्थद्रव्यंछलेनअपहृकोषंछित्त्वातत्रस्थद्रव्यम्छिद्रान्वेषणं
   
To PICK , v. n.
(Eat by morsels) अल्पाल्पशः or अल्पखण्डशः खाद्.
ROOTS:
अल्पाल्पशअल्पखण्डशखाद्
   PICK , s.
(axe) पाषाणदारणः. see the next. —
(Choice) उद्धारः,उद्धरणं, उद्धरणाधिकारः, वरणाधिकारः, विकल्पः -ल्पकः.
ROOTS:
पाषाणदारणउद्धारउद्धरणंउद्धरणाधिकारवरणाधिकारविकल्पल्पक

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP