Dictionaries | References

हृदयम्

   { hṛdayam }
Script: Devanagari

हृदयम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
हृदयम् [hṛdayam]   1 The heart, soul, mind; हृदये दिग्धशरैरिवाहतः [Ku.4.25;] so अयोहृदयः [R.9.9;] पाषाणहृदय &c.
   The bosom, chest, breast; बाणभिन्नहृदया निपेतुषी [R.11.19.]
   Love, affection.
   The interior or essence of anything.
   The secret science; अश्व˚, अक्ष˚ &c.; ऋतुपर्णो नलसखो योऽश्वविद्यामयान्नलात् । दत्वाऽक्षहृदयं चास्मै सर्वकामस्तु तत्सुतः ॥ [Bhag.9.9.17.]
   True or divine knowledge.
   The Veda.
   Wish, intention; एवं विरिञ्चादिभिरीडितस्तद्विज्ञाय तेषां हृदयं तथैव [Bhāg.8.6.16.]
   = अहंकारम् q. v.; मनो विसृजते भावं बुद्धिरध्यवसायिनी । हृदयं प्रियाप्रिये वेद त्रिविधा कर्मचोदना [Mb.12.248.1.] -Comp.
-आत्मन्  m. m. a heron. -आविध्a. heart-rending, heart-piercing; रोचनैर्भूषितां पम्पामस्माकं हृदयाविधम् [Bk.6.73.]
-ईशः, -ईश्वरः   a husband. (-शा,
-री  f. f.)
   a wife.
   a mistress.
-उदङ्कः   heaving of the heart.
-उद्वेष्टनम्   contraction of the heart.-उन्मादकर a. bewitching hearts.
-कम्पः   tremor of the heart, palpitation.
-क्लमः   weakness of the heart.-क्षोभः agitation of the heart.
-ग्रन्थिः   anything which binds the soul or grieves the heart (as अविद्यारूपसंसार- बन्धन); भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः [Muṇd.2.2.8.]
-ग्रहः   spasm of the heart.
-ग्राहिन् a.  a. heart-captivating.-चोरः one who steals the heart or affections.
-छिद् a.  a. heart-rending, heart-piercing.
-जः   a son.
-ज्ञ a.  a. knowing the heart or its secret.
-दाहिन् a.  a. heart-burning.-दीपः,
-दीपकः  N. N. of a glossary of materia medica by Vopadeva.
-दौर्बल्यम्   faint-heartedness.
-पुरुषः   beating of the heart.
-प्रमाथिन् a.  a. agitating the heart; क्व रुजा हृदयप्रमाथिनी क्व च ते विश्वसनीयमायुधम् [M.3.1.]
-प्रस्तर a.  a. cruel.
-रज्जुः   (in geom.) a central line.
-रोगः, -शल्यम्   a thorn or wound in the heart, a heartdisease; [P.VI.3.51;] समुत्खाता नन्दा नव हृदयशल्या इव भुवः [Mu.1.13.]
   लेखः knowledge.
   heart-ache, anxiety.
-विध्, -वेधिन् a.  a. heart-piercing.
-विरोधः   oppression of the heart.
-वृत्ति  f. f. disposition of the heart.
-शैथिल्यम्   depression, faintheartedness. -शोषणa. heart-withering.
-संघट्टः   paralysis of the heart.-संमित a. breast-high.
-स्थ a.  a. being or cherished in the heart.
-स्थानम्   the breast, bosom.

हृदयम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अवयवविशेषः, उरसि वामभागे वर्तमानः अवयवः यतः शुद्धं रुधिरं शरीरे अन्याः धमनीः प्रतिगच्छति।   Ex. हृदयस्य स्थानम् उरसि वर्तते।
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
हृत् मर्म हृत्पिण्डम् रक्ताशयः अग्रमांसम् बुक्कः बुक्कम् बुक्का बृक्कः कन्तुः रिकम् भपत्
Wordnet:
asmকলিজা
bdबिखा
benহৃদয়
gujહૃદય
hinहृदय
kanಹೃದಯ
kasدِل , وٲنِج , جِگَر
malഹൃദയം
nepमुटु
oriହୃଦୟ
panਦਿਲ
tamஇதயம்
telగుండే
urdدل , قلب , کلیجہ , جگر
   See : केन्द्र बिन्दुः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP