|
To HOOT , v. n.रु (c. 2. रौति, रवितुं), विरु, दीर्घरुतं कृ, दीर्घरावं कृ,घूत्कृ, घूत्कारं कृ, चित्कारं कृ, उच्चैःस्वरेण उद्घुष् (c. 10. -घोषयति -यितुं); ‘to hoot at,’ हे, रे, अरे, धिक्, हूम्, घूत् इत्यादिशब्दैर् अवमानं or अवज्ञां or अप्रसादं सूच् (c. 10. सूचयति -यितुं) or इत्यादिशब्दैर् अवज्ञास्पदं कृ.
ROOTS: रुरौतिरवितुंविरुदीर्घरुतंकृदीर्घरावंघूत्कृघूत्कारंचित्कारंउच्चैस्वरेणउद्घुष्घोषयतियितुंहेरेअरेधिक्हूम्घूत्इत्यादिशब्दैर्अवमानंअवज्ञांअप्रसादंसूच्सूचयतिअवज्ञास्पदं HOOT , HOOTING, s.दीर्घरुतं, दीर्घरावः, रावः, घूत्कारः, घूत्कृतं, चित्कारः,हे, रे, धिक्, घूत् इत्यादिशब्दैर् अवमानसूचनं or अप्रसादमूचनं.
ROOTS: दीर्घरुतंदीर्घरावरावघूत्कारघूत्कृतंचित्कारहेरेधिक्घूत्इत्यादिशब्दैर्अवमानसूचनंअप्रसादमूचनं
|