Dictionaries | References
h

hoot

   
Script: Devanagari

hoot

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Hoot,s.घु (घू) त्कारः.
ROOTS:
घु(घू)त्कार
   2धिक्कारः, उच्चैः अप्रशंसा-सूचनं, दीर्घघोषः. -v. i.घूत्काररवं कृ 8 U, उच्चैः आरट् 1 P or घुष् 10, दीर्घं रु 2 P; ‘h. at’ उच्चैः अवज्ञां-धिक्कारं-सूच् 10.
ROOTS:
धिक्कारउच्चैअप्रशंसासूचनंदीर्घघोषघूत्काररवंकृउच्चैआरट्घुष्दीर्घंरुउच्चैअवज्ञांधिक्कारंसूच्

hoot

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To HOOT , v. n.रु (c. 2. रौति, रवितुं), विरु, दीर्घरुतं कृ, दीर्घरावं कृ,घूत्कृ, घूत्कारं कृ, चित्कारं कृ, उच्चैःस्वरेण उद्घुष् (c. 10. -घोषयति -यितुं);
‘to hoot at,’ हे, रे, अरे, धिक्, हूम्, घूत् इत्यादिशब्दैर् अवमानं or अवज्ञां or अप्रसादं सूच् (c. 10. सूचयति -यितुं) or इत्यादिशब्दैर् अवज्ञास्पदं कृ.
ROOTS:
रुरौतिरवितुंविरुदीर्घरुतंकृदीर्घरावंघूत्कृघूत्कारंचित्कारंउच्चैस्वरेणउद्घुष्घोषयतियितुंहेरेअरेधिक्हूम्घूत्इत्यादिशब्दैर्अवमानंअवज्ञांअप्रसादंसूच्सूचयतिअवज्ञास्पदं
   HOOT , HOOTING, s.दीर्घरुतं, दीर्घरावः, रावः, घूत्कारः, घूत्कृतं, चित्कारः,हे, रे, धिक्, घूत् इत्यादिशब्दैर् अवमानसूचनं or अप्रसादमूचनं.
ROOTS:
दीर्घरुतंदीर्घरावरावघूत्कारघूत्कृतंचित्कारहेरेधिक्घूत्इत्यादिशब्दैर्अवमानसूचनंअप्रसादमूचनं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP