|
To ROAR , v. n.
(Make a loud continued sound) गर्ज् (c. 1. गर्जति-र्जितुं), परिगर्ज्, नर्द् (c. 1. नर्दति -र्दितुं), विनर्द्, रु (c. 2. रौति,रवितुं), विरु, संरु, रस्, वाश्, रट्, गज्, हम्भ् (nom. हम्भायते -यितुं), हुङ्कृ, हूङ्कृ, हुङ्कारं कृ, अनुहुङ्कृ, गर्जनं कृ. —
(Cry out, bawl) नद् (c. 1. नदति -दितुं), विनद्, प्रणद्, उत्क्रुश् (c. 1. -क्रोशति -क्रोष्टुं), विक्रुश्प्रक्रुश्, चित्कारं कृ, चीत्कारं कृ, चीत् शब्दं कृ, घुष्, प्रक्ष्विड् (c. 1. क्ष्वेडति -डितुं), नादं कृ; ‘from pain,’ आर्त्तनादं कृ. ROAR , roaring, s.
(loud continued sound) गर्जनं -ना, गर्जितं,परिगर्जनं, नर्दनं, नर्दितं, रावः, विरावः, दीर्घध्वनिःm., दीर्घरावः,दीर्घरुतं, दीर्घनिर्घोषः, रासः, हम्भा, हम्भारावः, घनध्वनिःm., गम्भी-रशब्दः, गम्भीरध्वनिःm., हुङ्कारः, हुङ्कुतं, हुङ्कृतिःf., सूत्कारः, चुक्कारः,घर्धरितं. —
(Crying out) नादः, उत्क्रोशः, चित्कारः, चीत्कारः, घोषः,निर्घोषः, उद्घोषः, उत्क्रुष्टं, विक्रुष्टं, क्ष्वेडितं, प्रक्ष्वेडितं. —
(Of a lion) सिंहनादः -दकः, सिंहध्वनिःm., सिंहनर्दः -र्दनं. —
(Of the clouds) मेघनिर्घोषः, घनध्वनिःm., मेघनादः, मेघगर्जनं, घनशब्दः, घनस्वनः. —
(Of the sea) समुद्रनादः, महार्णवस्वनः.
ROOTS: गर्जनंनागर्जितंपरिगर्जनंनर्दनंनर्दितंरावविरावदीर्घध्वनिदीर्घरावदीर्घरुतंदीर्घनिर्घोषरासहम्भाहम्भारावघनध्वनिगम्भीरशब्दगम्भीरध्वनिहुङ्कारहुङ्कुतंहुङ्कृतिसूत्कारचुक्कारघर्धरितंनादउत्क्रोशचित्कारचीत्कारघोषनिर्घोषउद्घोषउत्क्रुष्टंविक्रुष्टंक्ष्वेडितंप्रक्ष्वेडितंसिंहनाददकसिंहध्वनिसिंहनर्दर्दनंमेघनिर्घोषमेघनादमेघगर्जनंघनशब्दघनस्वनसमुद्रनादमहार्णवस्वन
|