Dictionaries | References
r

roar

   
Script: Latin

roar

English WN - IndoWordNet | English  Any |   | 
 noun   verb  
Wordnet:
asmগৰজা , গৰজি থকা , গুজৰি থকা , গোজৰ মৰা
kasگَریزُن , گرٛزُن , ٹانگہٕ دِنہِ , کرٮ۪کہٕ دِنہِ شور کرُن , گرٛزُن
telగర్జన , బొబ్బరింత , గంభీర ద్వని , హూంకరించుట , గర్జించు , రోధించు , గర్జనచేయు
urdدہاڑنا , ہنکارنا , گرجنا , غرانا , دہاڑنا , گرجنا

roar

roar

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Roar,v. i.गर्ज् 1 P, स्तन् 1 P, नर्द् 1 P, रस् 1 P, रु 2 P, नद् 1 P, अनु-हुंकृ 8 U (of lion); ‘a r. ing riverघर्घररवा सरिन्.
   2वि-आ-उत्-व्याक्रुश् 1 P, प्रणद्, घुष् 10; ‘r. ing with painआर्तनादं मुं- -चन्. -s.,
ROOTS:
विआउत्व्याक्रुश्प्रणद्घुष्आर्तनादंमुंचन्
   -ing,s.गर्जित, स्तनित, गर्जनं,-ना, नर्दनं, विरावः, महा-दीर्घ-गंभीर-शब्दः-नादः; घनध्वनिः, दीघरावः-घोषः; हुंकारः.
ROOTS:
गर्जितस्तनितगर्जनंनानर्दनंविरावमहादीर्घगंभीरशब्दनादघनध्वनिदीघरावघोषहुंकार
   2नादः, वि-आ-क्रोशः, निघोषः, शब्दः, स्वरः, ध्वनिः.
ROOTS:
नादविआक्रोशनिघोषशब्दस्वरध्वनि

roar

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To ROAR , v. n.
(Make a loud continued sound) गर्ज् (c. 1. गर्जति-र्जितुं), परिगर्ज्, नर्द् (c. 1. नर्दति -र्दितुं), विनर्द्, रु (c. 2. रौति,रवितुं), विरु, संरु, रस्, वाश्, रट्, गज्, हम्भ् (nom. हम्भायते -यितुं), हुङ्कृ, हूङ्कृ, हुङ्कारं कृ, अनुहुङ्कृ, गर्जनं कृ. —
(Cry out, bawl) नद् (c. 1. नदति -दितुं), विनद्, प्रणद्, उत्क्रुश् (c. 1. -क्रोशति -क्रोष्टुं), विक्रुश्प्रक्रुश्, चित्कारं कृ, चीत्कारं कृ, चीत् शब्दं कृ, घुष्, प्रक्ष्विड् (c. 1. क्ष्वेडति -डितुं), नादं कृ;
‘from pain,’ आर्त्तनादं कृ.
ROOTS:
गर्ज्गर्जतिर्जितुंपरिगर्ज्नर्द्नर्दतिर्दितुंविनर्द्रुरौतिरवितुंविरुसंरुरस्वाश्रट्गज्हम्भ्हम्भायतेयितुंहुङ्कृहूङ्कृहुङ्कारंकृअनुहुङ्कृगर्जनंनद्नदतिदितुंविनद्प्रणद्उत्क्रुश्क्रोशतिक्रोष्टुंविक्रुश्प्रक्रुश्चित्कारंचीत्कारंचीत्शब्दंघुष्प्रक्ष्विड्क्ष्वेडतिडितुंनादंकृआर्त्तनादं
   ROAR , roaring, s.
(loud continued sound) गर्जनं -ना, गर्जितं,परिगर्जनं, नर्दनं, नर्दितं, रावः, विरावः, दीर्घध्वनिःm., दीर्घरावः,दीर्घरुतं, दीर्घनिर्घोषः, रासः, हम्भा, हम्भारावः, घनध्वनिःm., गम्भी-रशब्दः, गम्भीरध्वनिःm., हुङ्कारः, हुङ्कुतं, हुङ्कृतिःf., सूत्कारः, चुक्कारः,घर्धरितं. —
(Crying out) नादः, उत्क्रोशः, चित्कारः, चीत्कारः, घोषः,निर्घोषः, उद्घोषः, उत्क्रुष्टं, विक्रुष्टं, क्ष्वेडितं, प्रक्ष्वेडितं. —
(Of a lion) सिंहनादः -दकः, सिंहध्वनिःm., सिंहनर्दः -र्दनं. —
(Of the clouds) मेघनिर्घोषः, घनध्वनिःm., मेघनादः, मेघगर्जनं, घनशब्दः, घनस्वनः. —
(Of the sea) समुद्रनादः, महार्णवस्वनः.
ROOTS:
गर्जनंनागर्जितंपरिगर्जनंनर्दनंनर्दितंरावविरावदीर्घध्वनिदीर्घरावदीर्घरुतंदीर्घनिर्घोषरासहम्भाहम्भारावघनध्वनिगम्भीरशब्दगम्भीरध्वनिहुङ्कारहुङ्कुतंहुङ्कृतिसूत्कारचुक्कारघर्धरितंनादउत्क्रोशचित्कारचीत्कारघोषनिर्घोषउद्घोषउत्क्रुष्टंविक्रुष्टंक्ष्वेडितंप्रक्ष्वेडितंसिंहनाददकसिंहध्वनिसिंहनर्दर्दनंमेघनिर्घोषमेघनादमेघगर्जनंघनशब्दघनस्वनसमुद्रनादमहार्णवस्वन

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP