Dictionaries | References
s

service

   
Script: Latin

service

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
kasخٔدمَت , نوکری , خدمت , دایہِ پون , نوکرٲزی
urdخدمت , خدمت گذاری , تیمارداری , عیادت , ملازمت , نوکری , جاب , چار محاذی فوج , چارطبقاتی فوج , خدمت , نوکری , ملازمت

service

बैंकिंग शब्दांवली  | English  Marathi |   | 

service

service

शरीर परिभाषा  | English  Marathi |   | 

service

रसायनशास्त्र  | English  Marathi |   | 

service

साहित्य समीक्षा  | English  Marathi |   | 

service

कृषिशास्त्र | English  Marathi |   | 

service

ग्रंथालयशास्त्र | English  Marathi |   | 

service

परिभाषा  | English  Marathi |   | 

service

न्यायव्यवहार  | English  Marathi |   | 

service

वित्तीय  | English  Marathi |   | 

service

भूगोल  | English  Marathi |   | 

service

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   SERVICE , s.
(Attendance upon, waiting upon) सेवा -वनं, उपसेवा,निषेवनं, शुश्रूषा, उपासनं -ना, उपचारः, उपचारकरणं, उपचारकर्म्मn.(न्), उपचर्य्या, परिचरणं, परिचर्य्या, वरिवस्या, अनुगमनं, उपस्थानं. —
(State of service) दास्यं, दासत्वं, सेवा, सेवकदशा, प्रेप्यत्वं, भृत्यत्वं,कैङ्कर्य्यं;
he lives in our service,’ अस्मत्सेवया जीवति. —
(Wait- ing at table) परिवेषणं, परिवेशनं. —
(Obedience or subjection to) आज्ञासेवनं, आज्ञानुवृत्तिःf., आज्ञाकरत्वं, अनुवृत्तिःf., अनुवर्त्तनं,वशता, शुश्रूषा -षणं, अनुरोधः, भक्तिःf., भजनं, उपासनं -ना, उपासा,आराधनं -ना;
‘the service of princes,’ नृपसंश्रयः;
diligent in service,’ शुश्रूषापरः -रा -रं. —
(Benefit, advantage) उपकारः,उपकृतं, उपक्रिया, उपकृतिःf., सुकृतं, हितं, अर्थः, उपयोगः. —
(Use) उपयोगः -गित्वं, प्रयोगः, प्रयोजनं, व्यवहारः. —
(employment, busi- ness) व्यापारः, कार्य्यं, कर्म्मn.(न्), व्यवसायः, वृत्तिःf., प्रवृत्तिःf., व्यवहारः, नियोगः;
‘out of service,’ निर्व्यापारः -रा -रं, निर्वृत्तिः-त्तिः -त्ति;
military service,’ सैन्यकर्म्मn.(न्), सैनिकवृत्तिःf.
(worship) पूजा, पूजोपचारः, उपचारः, उपचर्य्या, भक्तिःf.,;
pub- lic worship,’ साधारणपूजा;
course of rites,’ अनुष्ठानं,seeRITE;
conductor of a service,’ अनुष्ठाताm.
(Set of dishes served up at once) यावन्ति भोजनपात्राणि युगपत् परिवेप्यन्ते, भोज-नपात्रसमूहः, भोजनपात्रगणः, भोजनपात्रजातं.
ROOTS:
सेवावनंउपसेवानिषेवनंशुश्रूषाउपासनंनाउपचारउपचारकरणंउपचारकर्म्म(न्)उपचर्य्यापरिचरणंपरिचर्य्यावरिवस्याअनुगमनंउपस्थानंदास्यंदासत्वंसेवकदशाप्रेप्यत्वंभृत्यत्वंकैङ्कर्य्यंअस्मत्सेवयाजीवतिपरिवेषणंपरिवेशनंआज्ञासेवनंआज्ञानुवृत्तिआज्ञाकरत्वंअनुवृत्तिअनुवर्त्तनंवशताषणंअनुरोधभक्तिभजनंउपासाआराधनंनानृपसंश्रयशुश्रूषापररारंउपकारउपकृतंउपक्रियाउपकृतिसुकृतंहितंअर्थउपयोगगित्वंप्रयोगप्रयोजनंव्यवहारव्यापारकार्य्यंकर्म्मव्यवसायवृत्तिप्रवृत्तिनियोगनिर्व्यापारनिर्वृत्तित्तित्तिसैन्यकर्म्मसैनिकवृत्तिपूजापूजोपचारसाधारणपूजाअनुष्ठानंअनुष्ठातायावन्तिभोजनपात्राणियुगपत्परिवेप्यन्तेभोजनपात्रसमूहभोजनपात्रगणभोजनपात्रजातं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP