|
SERVICE , s.
(Attendance upon, waiting upon) सेवा -वनं, उपसेवा,निषेवनं, शुश्रूषा, उपासनं -ना, उपचारः, उपचारकरणं, उपचारकर्म्मn.(न्), उपचर्य्या, परिचरणं, परिचर्य्या, वरिवस्या, अनुगमनं, उपस्थानं. —
(State of service) दास्यं, दासत्वं, सेवा, सेवकदशा, प्रेप्यत्वं, भृत्यत्वं,कैङ्कर्य्यं; ‘he lives in our service,’ अस्मत्सेवया जीवति. —
(Wait- ing at table) परिवेषणं, परिवेशनं. —
(Obedience or subjection to) आज्ञासेवनं, आज्ञानुवृत्तिःf., आज्ञाकरत्वं, अनुवृत्तिःf., अनुवर्त्तनं,वशता, शुश्रूषा -षणं, अनुरोधः, भक्तिःf., भजनं, उपासनं -ना, उपासा,आराधनं -ना; ‘the service of princes,’ नृपसंश्रयः; ‘diligent in service,’ शुश्रूषापरः -रा -रं. —
(Benefit, advantage) उपकारः,उपकृतं, उपक्रिया, उपकृतिःf., सुकृतं, हितं, अर्थः, उपयोगः. —
(Use) उपयोगः -गित्वं, प्रयोगः, प्रयोजनं, व्यवहारः. —
(employment, busi- ness) व्यापारः, कार्य्यं, कर्म्मn.(न्), व्यवसायः, वृत्तिःf., प्रवृत्तिःf., व्यवहारः, नियोगः; ‘out of service,’ निर्व्यापारः -रा -रं, निर्वृत्तिः-त्तिः -त्ति; ‘military service,’ सैन्यकर्म्मn.(न्), सैनिकवृत्तिःf. —
(worship) पूजा, पूजोपचारः, उपचारः, उपचर्य्या, भक्तिःf.,; ‘pub- lic worship,’ साधारणपूजा; ‘course of rites,’ अनुष्ठानं,seeRITE; ‘conductor of a service,’ अनुष्ठाताm. —
(Set of dishes served up at once) यावन्ति भोजनपात्राणि युगपत् परिवेप्यन्ते, भोज-नपात्रसमूहः, भोजनपात्रगणः, भोजनपात्रजातं.
ROOTS: सेवावनंउपसेवानिषेवनंशुश्रूषाउपासनंनाउपचारउपचारकरणंउपचारकर्म्म(न्)उपचर्य्यापरिचरणंपरिचर्य्यावरिवस्याअनुगमनंउपस्थानंदास्यंदासत्वंसेवकदशाप्रेप्यत्वंभृत्यत्वंकैङ्कर्य्यंअस्मत्सेवयाजीवतिपरिवेषणंपरिवेशनंआज्ञासेवनंआज्ञानुवृत्तिआज्ञाकरत्वंअनुवृत्तिअनुवर्त्तनंवशताषणंअनुरोधभक्तिभजनंउपासाआराधनंनानृपसंश्रयशुश्रूषापररारंउपकारउपकृतंउपक्रियाउपकृतिसुकृतंहितंअर्थउपयोगगित्वंप्रयोगप्रयोजनंव्यवहारव्यापारकार्य्यंकर्म्मव्यवसायवृत्तिप्रवृत्तिनियोगनिर्व्यापारनिर्वृत्तित्तित्तिसैन्यकर्म्मसैनिकवृत्तिपूजापूजोपचारसाधारणपूजाअनुष्ठानंअनुष्ठातायावन्तिभोजनपात्राणियुगपत्परिवेप्यन्तेभोजनपात्रसमूहभोजनपात्रगणभोजनपात्रजातं
|