Dictionaries | References उ उक्तिः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 उक्तिः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun यद् प्रागेव उक्तम्। Ex. आचार्यस्य विषये तस्य उक्तिं श्रुत्वा वयं सर्वे विस्मिताः अभवन्। HYPONYMY:स्वीकारोक्तिः वार्ता आख्यानम् शब्दप्रमाणम् वक्रोक्तिः अरण्यरुदितम् श्रुतम् विशेषः धारणा पक्षः कथनाश्रयः टिप्पणी दुर्वचम् किंवदन्ती आकाशवाणी निन्दा सूचना अपदेशः प्रतिज्ञा भविष्यवाणी आहवः कर्णजापः संलापः शपथः प्रतिवादः अधिक्षेपः सुभाषितम् लोकोक्तिः वाक्ताडनम् निवेदनम् आरोपः वचनम् अत्युक्तिः वितण्डा उत्तरम् आत्मकथा पुनरुक्तिः विचारणा साङ्केतिककथनम् ONTOLOGY:गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:व्याहारः लपितम् भाषितम् वचनम् वचःWordnet:asmউক্তি bdबुंनाय benউক্তি gujકથન hinउक्ति kanಹೇಳಿಕೆ kasکَتھ kokकथन malപറച്ചില് marउक्ती mniꯍꯥꯏꯕ nepभनाइ oriମତ panਗੱਲ tamவாக்கு telమాట urdقول , بول , بات , کہنا see : भाषा, कथनम् Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP