Dictionaries | References

तलः

   
Script: Devanagari

तलः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि वस्तुनः अधो वर्तमानः आधाररूपः भागः।   Ex. अस्य पात्रस्य तलः बृहद् वर्तते।
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
SYNONYM:
तलम्
Wordnet:
asmতলী
bdथाला
benতলা
gujમૂળ
hinपेंदा
malഅടിഭാഗം
mniꯃꯕꯨꯛ
oriତଳ
tamஅடிப்பாகம்
telఅడుగు
 noun  एकः आचार्यः ।   Ex. तलः शौनकादिगणे परिगणितः
 noun  एकः नरकः ।   Ex. तलस्य उल्लेखः आरुणेयउपनिषदि वर्तते
   See : हस्ततलः, तलम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP