तृतीयस्कन्धपरिच्छेदः - दशमदशकम्

श्रीनारायणके दूसरे रूप भगवान् ‍ श्रीकृष्णकी इस ग्रंथमे स्तुति की गयी है ।


वैकुण्ठ वर्धिबलोऽथ भवत्प्रसादादम्भोजयोनिरसृजत् किल जीवदेहान् ।

स्थास्रूनि भूरुहमयाणि तथा तिरश्र्चां

जाती र्मनुष्यनिवहानपि देवभेदान् ॥१॥

मिथ्याग्रहस्मिमतिरागविकोपभीति रज्ञानवृत्तिमिति पञ्चविधां स सृष्ट्वा ।

उद्दामतामसपदार्थविधानदून

स्तेने त्वदीयचरणस्मरणं विशुद्ध्य़ै ॥२॥

तावत्ससर्ज मनसा सनकं सनन्दं

भूयः सनातनमुनिं च सनत्कुमारम् ।

ते सृष्टिकर्मणि तु तेन नियुज्यमाना

स्त्वत्पादभक्तिरसिका जगृहर्न वाणीम् ॥३॥

तावत्प्रकोपमुदितं प्रतिरुन्धतोऽस्य

भ्रूमध्यतोऽजनि मृडो भवदेशकदेशः ।

नामानि मे कुरु पदानि च हा विरिञ्चे

त्यादौ रुरोद किल तेन स रुद्रनामा ॥४॥

एकादशाह्वयतया च विभिन्नरूपं

रुद्रं विधाय दयिता वनिताश्र्च दत्त्वा ।

तावन्त्यदत्त च पदानि भवत्प्रणुन्नः

प्राह प्रजाविरचनाय च सादरं तम् ॥५॥

रुद्राभिसृष्टभयदाकृतिरुद्रसंघ

सम्पूर्यमाणभुवनत्रयभीतचेताः

मा मा प्रजाः सृज तपश्र्चर मङ्गलाये

त्याचष्ट तं कमलभूर्भवदीरितात्मा ॥६॥

तस्याथ सर्गरसिकस्य मीरचिरत्रि

स्तत्राङ्किराः क्रतुमुनिः पुलहः पुलस्त्यः ।

अ़ङ्गादजायत भृगुश्र्च वसिष्ठदक्षौ

श्रीनारदश्र्च भगवन् भवदङ्धिदासः ॥७॥

धर्मादिकानभिसृजन्नथ कर्दमं च

वाणीं विधाय विधिरङ्गजसंकुलोऽभूत् ।

त्वद्बोधितैः सनकदक्षमुखैस्तनूजै -

रुद्बोधितश्र्च विरराम तमो विमुञ्चन् ॥८॥

वेदान् पुराणनिवहानपि सर्वविद्याः

कुर्वन् निजाननगणाच्चतुराननोऽसौ ।

पुत्रेषु तेषु विनिधाय स सर्गवृद्धि

मप्राप्रुवंस्तव पदाम्बुजमाश्रितोऽभूत् ॥९॥

जानन्नुपायमथ देहमजो विभज्य

स्त्रीपुंसभावमभजन्मनुतद्वधूभ्याम् ।

ताभ्यां च मानुषकुलानि विवर्धयंस्त्वं

गोविन्द मारुतपुरेश निरुन्धि रोगान् ॥१०॥

॥ इति सृष्टिभेदवर्णनं दशमदशकं समाप्तम् ॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP