तृतीयस्कन्धपरिच्छेदः - चतुर्दशदशकम्

श्रीनारायणके दूसरे रूप भगवान् ‍ श्रीकृष्णकी इस ग्रंथमे स्तुति की गयी है ।


समनुस्मृततावकाड़्घ्रियुग्मः स मनुः पङ्कघ्रियुग्मः स मनुः पङ्कजसम्भवाङ्गजन्मा ।

निजमन्तरमन्तरायहीनं चरितं ते कथयन् सुखं निनाय ॥१॥

समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा ।

धृतसर्गरसो निसर्करम्यं भगवंस्त्वामयुतं समाः सिषेवे ॥२॥

गरुडोपरि कालमेघकम्रं विलसत्केलिसरोजपाणिपद्मम् ।

हसितोल्लसिताननं विभो त्वं वपुराविष्कुरुषे स्म कर्दमाय ॥३॥

स्तुवते पुलकावृताय तस्मै मनुपत्रीं दयितां नवापि पुत्रीः ।

कपिलञ्च सुतं स्वमेव पश्र्चात्स्वगतिञ्चाप्यनुगृह्य निर्गतोऽभूः ॥४॥

स मनुः शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या ।

भवदीरितनारदोपदिष्टः समगात्कर्दममागतिप्रतीक्षम् ॥५॥

मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ ।

भवदर्चननिर्वृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादम् ॥६॥

स पुनस्त्वदुपासनप्रभावाद्दयिताकामकृते कृते विमाने ।

वनिताकुलसङ्कुले नवात्मा व्यहरद् देवपथेषु देवहूत्या ॥७॥

शतवर्षमथ व्यतीत्य सोऽयन्नव कन्याः समवाप्य धन्यरूपाः ।

वनयानसमुद्यतोऽपि कान्ताहितकृत्त्वज्जननोत्सुको न्यवात्सीत् ॥८॥

निजभर्तृगिरा भवन्निवानिरतायामथ देव देहूत्याम् ।

कपिलस्त्वमजायथा जनानां प्रथयिष्यन् परमात्मतत्त्वविद्याम् ॥९॥

वनमेयुषि कर्दमे प्रसन्ने मतसर्वस्वमुपादिशज्जनन्यै ।

कपिलात्मक वायुमन्दिरेश त्वरितं त्वं परिपाहि मां गदौघात् ॥१०॥

॥ इति कपिलोपाख्यानं चतुर्दशदशकं समाप्तम् ॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP